पृष्ठम्:ललितविस्तरः.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७ ॥ निगमपरिवर्तः ॥ ४४१ यः कञ्चिबायी इन ललितविस्तरं धर्मपथीयं सुप्रवर्तितं कृत्वा धारयिष्यति । सो ऽद्य संभारान्परिपूरयिष्यति । कतमानष्टौ। तद्यथा। यदुत दानसंभार परिपूरयिष्यति अमात्सर्वचित्तया । भलसंभार परिपूरयिष्यति सर्वकर्माभिमावपरिपूरणतया । घृतसंभारं परि पूरयिष्यति असङ्ग्रासमुनथगता । समयंसेभार परिपूरथिति समाधिसमापञ्चमुखीकरणतया। विदर्शनासमार परिपूरथिति बैविश्वविप्रतिपूयं । पुण्यसंभारं परिपूरयिष्यति तवानुवचन बुबीजालंकारविशुद्ध । ज्ञानसंभारं परिपूरयिष्यति सर्वसवयथा धिमुक्तिसंतोषणतया । महाकवणसंभारं परिपूरचिस्यति सर्वसन परिपाचनपरिवदतया । इमान संभारापरिपूरयिष्यति ॥ १० यः कश्चिन्नाची इस कलितविस्वरं धर्मपचीयं परेभ्यश्च विखरेण संप्रकाशयिष्यति । एवंचित्तो यदुत वचसमी मला एषामेवरूपाणां धर्माणां चाभिन भवेयुरिति । ४ तेन कुशलमूलेनाष्टौ महापुद्यताः अतिप्यते ॥ कभमा यी । तद्यथा । राजा भवति यवतीं वयं अधमा महापुखता । चतुर्महाराजकाचिका देवानामाधिपत्यं का- १५ रयिष्यति इयं द्वितीय महायुता। शको भविष्यति देवेन्द्र इव तृतीचा अइपुवत । सुयाम भविस्यति देवपुत्र इयं चतुर्धा महा पता । संतुषितो भाविपति इयं पञ्चमं महापुखता । सुनिर्मिती भविष्यति इथे षष्ठी महापुड़ता। यवतीं भविष्यति देवराज इयं सप्त- मी महापुणता । ब्रह्म भविष्यति महाब्रह्मा इर्य अष्टम महापुखता। २० अन्ते च तथागतो भविष्यति अहं सम्यसै उदः सर्वकुशलधर्ममहीनः सर्वकुभवधर्मसमन्वागतः। इमा अष्टौ महापुखताः अतिलप्यते ॥ 28*