पृष्ठम्:ललितविस्तरः.pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० ॥ अखितविस्तरः । यः कश्चिमा दम फलितविस्तरं धर्मपथैर्य भाषमाणा माधुकार दाखति । सो अष्ट वाक्परिशुद्धः प्रतिलभ्यते । कतमा यष्टौ । तदाच। बघावादितधकारित सत्वानुपरिवर्तिवाद्धर्म शुद्धा । आदयवचमत पर्षदभिभवनतया । यद्वचनत । अनुदुर ५ तया। चणमधुरवचनत अपारुष्धसत्त्वसंग्रहाणतया । कलविङ्कतं स्वरतां कायचित्तद्धिकरणतया । तदुक्तवचनत सर्वसभरण- भिभवत्तथा ।। अखरतां सर्वस्वराभिभवनतथा । सिंघोषाभिः गर्जितस्वरतां सर्वपरप्रचदिभिरनभिभवनतया च ब्रुवचरतां सर्व- उसीद्रियपरितोषयतया । इस अर्थ वा संपरिशुद्दीः अति- १० लप्स्यते ॥ यः कश्चिच्चापं इस ललितबिखरं धर्मपथीयं पुसक लिखितं छत्वा धारयिष्यति सत्करिष्यति गुरुकरिष्यति मानयिष्यति पूजयि यति अमासयचित्ततया चतुर्दिशमद्य धर्मपयस् वर्णानां भाषिक चैते वर्धमां बोचारयिष्दति । आगच्छतंमं धर्मपथीयं लिखितं धारः १५ यत वाचथत चिन्तयत साध्यतीति । न इष्टो भवनिधानानि प्रतिजप्यते ॥ यतमान्यष्टौ महानिधनानि । यदुत द्युतिनिधान यसंमोषखतया । मतिनिधान चुमिर्मदनतया । प्रतिनिधानं सर्व सूतार्धगधगतया । शरणनिधानं सर्वभूताधारणतया । अतिमालनिधानं प्रतिलभते सर्वसखसुभाषितसंभाषण्डतथा । धर्मानि २० घनं प्रतिलभते सद्धर्मप्रतिलवणतया । बोधचित्राभिधान बिबवं शत्रुपदनतया । प्रतिपत्तिनिधानं चानुत्पञ्जिकधर्मयान्तिप्रतिबंध तया। मान्यष्टौ निधानानि प्रतिपद्यते ।