पृष्ठम्:ललितविस्तरः.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। निगमपरिवर्तः । तत यूयमुट्ठीवं धारयत वाचयत जैवमियं धनेन वैस्तारिकी भविष्यति । बोधिसत्वयाजिकाश्च पुला इमं धर्मपथीयं श्रुत्वा दृढतरं वर्चसाप्यन्ते । अनुत्तरा मस्यबसे बोधावुद्राधिमुक्तिकाच साचा महाधमवर्षवेगं संज्ञानयिष्यति । मारपचच निगृहीतो भविष्यति। सर्वपरप्रवादिनश्चावतारं न लभ्यन्ते । युष्माकं च तद्धर्मदेशनाध्येषणा । कुसमूलं महर्थिकं भविष्यति । मङ्गलं महाशंस । यः कश्चिन्मयो भव ललितविरस्य धर्मपर्यायस्याङ्गानि संश गृहीतं करिष्यति । सो ऽष्टाऽऽश्वान्धर्मान्प्रतिलवते । कतमान । तथा । उत्कृष्ट अतिप्स्यति । उत्कृष्ट प्रतिलभ्यते । उत्कृष्ट परिवारं प्रतिलभ्यते । उत्कृष्टप्रतिमान प्रतिलम्बते । उत्कृष्ट-६० तम् प्रतिपद्यते । इकृष्टचित्तपरिशुद्धि प्रतिलभ्यते । उत्कृष्टसमा धिपदं प्रतिलभ्यते । उकृष्टप्रज्ञावसानं प्रतिपद्यते । इमान्यष्टा उत्कृष्टान्धर्मप्रतिलभ्यते । यः कश्चिन्नय इमे ललितविस्तारं धर्मापयचं भाषितुकामस्य धर्मभाकखं धर्मसन प्रज्ञापयिष्यति । तत्राष्टावासनमतिलाई १५ अहिकाङ्कितव्याः सहप्रजाप्त आसने ॥ कतमे ऽष्टौ । तद्यथा। देव्याः सनप्रशिक्षक: गृहपासनाप्रतिलम्भः । चक्षचर्यवनप्रतिलकः। लोक पालासनप्रतिलग्नः । शासभमतिलः । वशवर्यसमप्रति । अज्ञासनप्रतिलम्भः। बधिमषड्वरग्रगतस्य बोधिसत्वभूतप्रवृद् बर्यनिहतभागयषिकसिंहासनमतिः । अग्रासयनसं बधिमः २७ भिसंबुद्धस्य अतोऽनुत्तरधर्मचक्रप्रवर्तनासाप्रतिबल प्रतियोतिब्बः । इमे अष्टासनपतिताः प्रतिकाङ्कितम्याः।