पृष्ठम्:ललितविस्तरः.pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ आलोकमूों लोकस्य प्रज्ञाशनप्रभंसारः। अतमसोइ उधारि महाप्रभः । मकाचे महाज्ञानीं महाशजिकिसकः। सवान विश्वन शहती मित्तरः । सर्वलक्षणसंपन्नः सर्ववनशोनितः । समन्तभद्रकायेन वनानां चानुवर्तकः। दशभिर्बलभिर्बलवन्तशरयविशारदः। अधिरदशै अग्रणी सहामुनिः । एष उपनिर्देशों धर्मचक्रप्रवर्तन । dि । तथागतगुणवः परीतो ऽयं अवाशितः । बुवानमनन्तं हि आकाशत्रिपुढे शर्म । उपवेत्कन्यभाषन्त न च बुद्धगुनयः। इति । इति श्रीललितविस्तरे धर्मचक्रप्रवर्तनपरिवर्ता आम यद्विंशति तमोऽध्यायः॥ १५ अथ खलु देवपुत्रा यतथागत धंधे ऽभूदख धर्मपत्रीय संस्रकाशनात्र सह महेश्वरज़न्दसुन्दचन्दनमडितशालप्रपातविद्यते इममुखा अष्टादगडासाथिा देवपुचसहसारि यैः तथाग तस्य धर्मचक्रप्रवर्तन अपि संनिपतिता अभूवन् । तत्र भगवांस्ताम छर्देवपुत्रप्रमुखाश्चासत्राधिकान्देवपुलामवर्यते छ । अयं ¥ २० मापी गलितविस्तरो नाम घर्मपर्यायसूत्रान्ती अइविपुल्यबोधिसत्व विकडितः। इयविषयेकसितवेश आवपनाविकचगतेन भाषि