पृष्ठम्:ललितविस्तरः.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ ( सवितबिखरः । • २७ यथैव श्रद्धर्मविलोपकाने का सुझायं च तद्देव जीवितं । बादवराजमिदं हि सूची विशिष्यते पुण्यमिदं हि तमात् । यथेप्सितं पूजयितृ विनाथ प्रत्येकबुदाँत्र तत्रत्र श्रावक । डुई समुत्पाद्य स बोधिचित्तं इदं सदा सूत्रवरं दधातु ॥ में राज अयं सर्षसुभाषितानां यो इम्युक्तः सर्वतश्चागतानां । गृहें सितस्तस्य तथागतः सदा तिदिदं यत्र हि सूत्ररव । प्रतिभा से प्राप्तोति शुभामनन्तां एकं पदं वक्ष्यति कल्पकोटी। न व्या भवति नापि चार्थं दद्याच्च यः सूवमिदं परेभ्यः । अनुत्तरो ऽसौ नरनायकानां सवो न कश्चित्सदृशो ऽस्त्र विद्यते । १० भवसमुद्रेण समद्य सो ऽषयः श्रुत्वा हि यो धर्ममिमं प्रपद्यते । ति॥ इदमवोचद्भगवानात्तमनाः ॥ से सहचरर्देवपुपूवंगमाः शुचा बासवाचिका देबपुषा मैचयपूर्वमथ सर्वबोधिसत्वा महासत्त्वा पूर्वमा अवंमहाश्रावकाः संदेवमानुषासुरगन्धवं लोको भगवतो भाषितमभ्यनन्ददिति । १५ ॥ इति श्रीललितविस्तरै निगमपरिवर्ता नाम सप्तविंशतितमों । अध्यायः ॥ । समानं बिंदं सर्वबोधिसत्वचषीप्रमाणं । ॥ श्रीललितवितरो नाम महायानसूची रबराजं परिसमाप्तं । २० ये धर्म हेतुपमया वतु तेषां तवागत द्वावदत् । तेषां च यो निरोध एवं वादी महाअमणः । । शुभमस्तु सर्वदा शुभं ।