पृष्ठम्:ललितविस्तरः.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • धमचक्रप्रवर्तनपरिवर्तः ।

वाद्परिहीनविमुतिरित्युच्यते । विभुक्तिज्ञानदर्शनाप्रहागदपरिही नविसति चन्द्र इत्युच्यते । सर्वकायकर्मवाळ मैमनस्कर्मज्ञानपूर्वग मामुपरिवर्तिसमन्वगतत्वात्सर्वेकाच्चाङ्गकर्मज्ञानपूर्वगमशन गुपरिवर्तिज्ञानसमन्वागत इत्युक्तं । अतीतानागतप्रत्युत्पन्ने प्रतिहतज्ञानदर्शनसमन्यागतवान्लासङ्गाप्रतिहतज्ञानदर्शनसमन्वागत ! इत्युच्यते । अनावरणविमोचयतिलब्धवादगवरणविमोक्षप्रतिलब्ध इत्युच्यते । बधि वसवचरितप्रवेशकौशल्यवस्तित्वादधिष्ठितसर्व समचरितप्रवेशकशव्यवस्थितः इत्युच्यते । यथाप्रब्यहीधर्मदशाकुश लखावप्रत्यधर्मदशमकुशल इत्युच्यते । सर्वस्वराङ्गमण्डपरमपा रमितानाशस्सर्वाङ्गसङपरमपारमिताप्राप्त इत्युच्यते । सर्व- १० चतप्रतिचतनिश्चारकोशल्बमाप्तत्वईषमामयवगन्धर्वसुगचडकिन्नर- महोरगत इत्युच्यते । अस्खरतरखितनियोंय इच्छते । कलवि कतर घुच्यते । इषुभिसंगीतिमतस्र इष्टद्यते। धरणीतलनि औदुनिषधस्लर इत्युच्यते । सागरनागेन्द्रमेघस्तनितगर्जितघापर यु च्यते । सिंहवृषभिताभिगर्जितनिधषकर इत्युच्यते । सर्वसव तरवि- १५ तानुचरणसंतोषास्वर इत्युच्यते । असङनावरणसवंपषंडाभिरा धनस्वर इत्युच्यते । एतत्सर्वक्तसंगापनस्र इत्युच्यते । केन्द्र पूजित इत्युच्यते । देवेन्द्रसत्कृत इत्युच्यते । नागेन्द्रनमस्कृत इत्युच्यते । चन्द्रावलोकितमुखमयत उंचते । गन्धर्वेन्द्रोपगत इत्युच्यते । रावसदृशसनेन्द्रियानिमिषनयनसंप्रचित इत्युच्यंते । असुरेन्द्राभिप्रणत २० रख्ष्यते । गरुडेन्द्राविहिंस्राफिक्त खचते । किन्नरद्राभिष्टुत इत्यु च्यते । अतोरणेन्द्राभिलषितदनेन इत्युच्यते । मनुजेन्द्राभिसंपूजित 28 है।