पृष्ठम्:ललितविस्तरः.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२६ । वशितचिखरः ॥ इत्युच्यते । अर्पणसक्ति इत्युच्यते । सर्वबोधिसमसमादायकस- मुत्तेक्षकसंप्रहर्षक इल्लुयते । निरासिषधर्मदशक युथते । यङ् पदानाबन्धधर्मदेशन इत्युच्यते । कालानतिक्रमणधर्मदशक इत्यु- च्यते । । इदं तवेत्रिय धर्मचक्रप्रवर्तनं तवागतगुणवधप्रदेशखं यत्किं ५ चिदवतारमात्रं संचयनिर्देशको वितरण पुनर्मचय तवागतः काल वा अस्य वा निर्दिशेत् । न चात्र निर्दिजमानस्य पर्यंत भवतः । १५ अथ खलु भवतस्यां वैशायामिमां गवामभाषत । गम्भीरं इढंग सूच्च धर्मचक्र प्रवर्तित । यत्र मारा ग गाहन्ते सर्वे च परतीर्थिकः । अनावचं निम्नपी अज्ञात्वदमसंभव । विविक्तं प्रकलतीम्यं धर्मचक्रे प्रवर्तितं । अनायूहमनिर्मुहमनिमित्तमलवणं । समताधर्मनिर्देशं यकं सुखेन वर्णितं । मायामरीचि स्वा च दकचन्द्र प्रतियुत्का । यथैते तथा तचॐ लोकार्धेन वर्तित । प्रतीयधर्मे श्रोतारमनुच्छदमशाश्वत सर्वहद्भिसमृदो धर्मचक्रमिति श्रुतं । आणि सदा तु निर्विकल्पं अभास्वरं । अनन्तसध्यन्देिश धर्मचकमिहोच्यते । विमतिविनिर्मुखमात्यनैिरात्म्यवन्ति । प्रकृत्वा जातिनिर्देश घमंचकमिहोच्यते । २०