पृष्ठम्:ललितविस्तरः.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संबुद्धप्रतिारोहणसंदेवलोकेऽनभिभूतप्रतिज्ञावैशारद्यप्राप्त इत्युच्यते । मधेसकोशिकान्तराचिकधर्मान्तरायकरणानिवीयस्वेति प्रतिज्ञा हसदेवकेनकेनड्वप्रतिज्ञावैशारद्यप्राप्तवात्सर्वसतिशिकान्तराष्टि कधर्मान्तरायकरणानिव स्वति तततिारोङ्कणसदेवकेनकेनछिद्य ५ प्रतिभाविंशरथप्राप्त इत्युच्यते । नवीनिक प्रतिपदं प्रतिपद्यमानो नि वगमारमथिष्यतीति प्रतिज्ञावणसंदेडकलम अतिज्ञांची भारप्रप्तवावैर्याणिीं प्रतिपदं प्रतिपद्यमानो निवीणमारामयिष्य- तfत प्रतिघारोहखासदेवो नचित्र प्रतिज्ञावशारद्यप्राप्त इत्यु च्यते । सर्वत्रवचयज्ञानमहाज्ञानप्रतिज्ञारोहणसंदवलोकविवर्यु १० प्रतिज्ञाञ्चशरथप्राप्तस्सवीयंबवर्थज्ञानमहादानप्रतिज्ञारोह संदे चंकेतकविवर्यप्रतिज्ञावैशारद्यमान इक्षुच्यते । अस्खलितपद्मेदश- कत्वादस्खलितपद्धर्मदशक इत्युच्यते । असतानभिल्लाच्यधर्मस्समावाः गुरौदलादतानभिधर्मस्वभावाऽय इच्च्यंते । अविरतत्वादवि- रत इत्युच्यते । सर्व सत्वताप्रमाणबुलधर्ममतनिवाधिष्ठानसमर्धवाः १५ सर्वसलकताप्रमाणबुद्धधर्मनिषीषाधिष्ठानममर्थ इत्युच्यते । अत्र क्षितधूनियादमुषितसुतिरित्युच्यते । नानात्वसंशविगतत्वान्नानलसं विगत इत्युच्यते । सर्वचितसमाहितसुसमाहितत्वात्सर्वचित्तसमाहित- मुसमाहित इत्युच्यते । आमतसंग्रासमुपेबलादप्रतिसंख्यासमुपचक इत्युच्यते । कन्दसंस्कारसमाथपरिहीनत्वाच्छन्दसंस्कारसमध्यपरिहीन २० इलुप्यते । वर्चसंस्कारसमाध्वनछिपरिहीनवीर्यवावीर्यसंस्कारस माध्धपरिहीनवीयं इत्युच्यते । यूथपरिहीनस्वादपरिहीन स्फूतिरिख अते । अपरिहीनमझत्वादपरिहीनमज्ञ इत्युच्यते । विमुच्यपरिहीन