पृष्ठम्:ललितविस्तरः.pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ । धर्मचक्रप्रवर्तनपबितेः । ५३१ नदुर्बलापरिभवशरणागतापरित्यागदृढसमादानानुत्सर्गवाचितान्तरम् इत्युच्यते । दीर्घराब स्वदोषपरितुलमप्रणतिपरछिद्रादीषदांगवि वादसूलपरभेदकरमन्त्रपरिवर्जनसुप्रतिनिस्सगंम वारयितवाक्कथान्त वात्सुसंवृद्धस्कन्ध इक्षुच्यते । दीर्धरात्रे मातापितृश्रमात्राश्रयगुरुदचि- यानां प्रत्युत्थानप्रद्युम्नमन्नभिवादशकमान t च सर्वास्ववैशारथेन ५ विषादमसवनिग्रहस्तधर्मविनयानुसनसम्प्रवृत्तराजासावसस्य प्रवृत्तकुशलधर्मपथप्रतिष्ठापनमभाबलतथागतशासनपरिग्रहसंधारण- सर्वकुशचवीसमादापनपूर्वगमत्वात्सिंहनुरित्युच्यते । दीर्घराचं सर्व वसुरियामयाभिप्रायाचनप्रियाभिधानमुपसंक्रान्तानां चावि मानमजिह्मकरणविचेषं सर्वेषां यथाभिप्रायपरिपूरयदानपरित्याग- १० चूहस्रमादानात्सर्गाचारिंशत्समदन्त इत्युच्यते । दर्धरात्र पि. शुनवचनपरिवर्जनभेदमन्त्रग्रहणसंधिसमवरोधनसमा चैदाचि तेन पिशुनवचनविगर्हणसंधिसामगुणवर्णप्रकाशनम्नयोगत्वात्सुषु दन्त इत्युच्यते । दीर्घत्वं कृपापबपरिववंशशुपयक्कृशखोपचय- कर्मकृष्णविपाकपरिवर्जनशुल्कमंशुकविपाकसंवर्तामक्षीरभोजन- १५ वस्त्रप्रदानतथागतदीयेषु सुधाकृतकबीरमिश्रसंप्रदानसुमणवार्षिकीधा- संस्कारिकालागुरुपुष्पदामशुकवर्धकुसुमानुप्रदानत्वादविरदन्त इवुः च्यते । दीर्घररात्र शोचधनविवर्मनानन्दकरणमनुरवणानन्द करणवागुदीरणापरस्खलितापरछिद्रापरिमाणं णसर्वसत्वसमचिनसमा दपनसमप्रयोगसमधर्मदेशनद्डसमादानपरित्यागाद्रसरसश्वामि- २० उच्यते । दीर्घराय सबैसलाविठनविहिंसनविविधधाधिपा जलाभैषज्यानुप्रदानत्वात्सर्वप्रार्थिभ्यश्च सर्वरसप्रदानापरिखेदवा