पृष्ठम्:ललितविस्तरः.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

की ललितविस्तरः । । इबर उच्यते । दर्धरात्रसन्नतपरुषमर्कशशाठ्यपरकङ्कपर अन्य प्रधपरससंघट्टनपरिवर्जनमैत्रीकषणामयोगमुदिताम्रमौञ्चक रणस्निग्धमधुरद्यत्स्वदयंगम सर्वेन्द्रियमहादकरणसम्यवाबसस्यकम- योगवादभिनीयनेत्र इत्युच्यते । दीर्घत्वं मातापितृवत्सर्वक्षत्वाप्रति ५ इतच प्रयोगकपुचवाचनकमैत्रीकाकण्ठपूर्वगमसंने वाजिीकरण प्रसनेन्द्रि सतगतचैत्यानिमिषनयनसंप्रेषणपरखतथागतदशंगसना दापट्टसमादानत्वान्नषेधनेच इत्युच्यते । दीर्घराघं दीनचेतवि- वर्बनोदरविपुलाधिमुतिपरिपूरणागुत्तरधर्मश्चन्दनसमादापनमूङ् टींमुखविवर्जनतिमुखसर्वकल्याणमिघोषसंक्रमणाभिमुखपूर्वंशमसर्वज्ञ १० श्लोपचयार्ववर्तिकवात्मभूतजिह्व इत्युच्यते । दञ्चरात्रं सर्ववाग्दोषः बिवलंसबंबावकप्रत्यकगुडघर्मभानमानसावर्णवर्णसंप्रकाशनतयागत- सूत्रन्तलिखगवाचनपठनविज्ञापन तेषां च धर्माणामर्थपदप्रवेंद्र अलसप्ताषणकौशल्बत्वाद्वर्षशौनवलोकितमूर्धा इयुच्यते । दीर्घ राव मातापितृभ्रमण ब्राह्मणगुरुदक्षिणीथानां मूवीचरणतलप्रणिपतन १५ प्रव्रजितवन्दनाभिवादनकेशवरौषयसुगन्धतैलमूपिसिपियन सर्वथा बभक्षघूर्णमालामालागुणसूधीभरानुप्रदानलाघूमध्यसुजातप्रदक्षिणा वर्तातनविश्ववणमासोणं इच्छते । दञ्चरात्रं निरर्नाइसर्वयज्ञ यजनक्षमादपनसर्वकल्याणमिवानुशासछत्रधर्ममानकानां दत्व इदिग्गमनागमनापरिस्दनसबंबुद्धबोधिसत्वप्रत्येकबुखार्यशावकधर्म- २१ भानकमातापितृगुरुदधिथितमन्धकारविधमनविधूततृणप्रदी फ्नानागन्दते प्रदीपसकार वरपतप्रासादिकतधागतमतिभाकारण और प्रतिभामरोत्तणेशप्रतिमण्डनपरसम्बोधिचित्तामुखाकरण-