पृष्ठम्:ललितविस्तरः.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्रकाशगङ्गायबप्वानुपावनदृढसमादानत्वात्प्रलम्बबाहुरित्युच्यते । दी धंराचं ह्यसंयतपादसंयतसत्वात्रिंठनप्रयोगमैचकायकर्मवादसंमन स्कर्मसमन्वागतसाम्योधपरिमण्डल इत्युच्यते । दीर्घरत्र भोजन मात्रंशता अल्पाहारतदारसंघमम्लानमैषम्यनुपदीनजनापतिभ ५ बागघनवमर्दनतथागतचेयविशेषप्रतिसंतारण पततिष्ठापनाइ यार्दितंभाच्या सर्वेभ्यो ऽभयप्रदानत्वावृतयणसूझकविरिष्ठ दघेराव मातापितृन्थमवत्राङ्गणगुहपिणीयानां नानुलेपनसांप्री तेिऽणोदमुष्णशीतोद्धातपडतुसुखपरिभागानुप्रदा नमुखतवत्वसंस्पर्शसुकुमारबस्वतीचयवासनानुप्रदानतश्चमतदा १० शतेषसेकसूमपट्टपटाकावु मदानत्वात्सुवर्णछविरित्युच्यते । दो ख़राब सर्वसत्वाप्रतिघातर्मबनायमचान्तिसौरवेयरसवसमादा- पनावैरपादगुणवर्णसंप्रकाशनतया तथागतचतवागतमतिमान च सुवर्णखचक्षुवर्णपुमसुवर्णचूर्णभिकिरणसुवर्णवर्णपट्टपटाया- रसुवर्णभाजनस्वयंवस्त्रागुदानवदेकैकगिलितरोमकूप इलुच्यते । १५ दीधरत्र पहितोपसंक्रमणीकुशलाकुशपरिपृच्छनसावधानवर्चसं ब्याज्यहोमसध्धप्रणतधर्मपरिपूर्वमीमांसनपरितुकसंमोहता गतौलकीटलूतालबाजलियानिसमागतृणसर्परासमुचरणसंप्रयोग आत्मनोद इत्युच्यते । दीर्धरात्रे मातापितृभ्वहस्त्रधपूछमत्राणः आपणपकादिव उपागते सत्कृष्ट यथाभिमायमपानासनव २० खापत्रयप्रदीपकमितविकपरिसंप्रदानकूपपुकारिणशीतजलप पूर्वमहावनोपभोगप्रदानत्वात्सिंहपूवर्धय इत्युच्यते । दीर्थरावं मातापितृमणलक्षणशुचदचित्रावगमनप्रशंसाभिसादनभयपद