पृष्ठम्:ललितविस्तरः.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६॥

  1. धर्मचक्रवर्तनपरिवर्त ॥

४२० तिलमुसंपन्नडुडुम्बरपुष्पसदृश इचुयते । दुवमप्रादुर्भवदर्शनत्वा चिन्तामविरलसणिराचसम इत्युच्यते । यथानयनिवीणाभिप्राथसुप्त तिपूरणत्वात्सुप्रतिष्ठितपाद इत्युच्यते । दीर्घरचं त्यागशीलतपोव्रत ब्रह्मचर्यचूहसमादनाचलाएकम्पश्चाद्विचिचखलिकनन्द्यावर्तसहस्रार्च काङ्कितपादतल इत्युच्यते । दीर्घराचं मातापितृश्रमणब्राङ्गणगुद- ५ विथधार्मिकरशापरिपालनतया शरणागतानां चापरित्यागत्वादा यतपाधिरित्युच्यते । दीर्घराज प्राणातिपातोपरतवाईची सीख च्यंते । दीर्धरात्रे प्राणातिपातवैरमनुपरसमसमादायलनबहुजन- वातेत्युच्यते । दीर्घरान् प्राणातिपातवैरमस्वंगुणसंप्रकाशतत्वान्मुहु- तरुणइ स्वपादः इत्युच्यते । दीर्धरात्रे मातापितृभ्रमणमालागुरुदखि १० शयिोपस्खनपरिचर्यानुलेपनसर्पिर्तलाभ्यङ्खहस्तशरीरपरिकरीप रिखेदलालालाङ्गलीहस्तपाद इत्युच्यते । दीर्घराचे दालप्रियवय ताकियासमानार्षतासंयइवावेन सनसंग्रहाशयसुशिषितत्वादु- छपाद इष्यते । दीर्घराजमुत्तरोत्तरिविशिष्टतर कुशलमूत्राध्या लखनयादूर्धाङ्गदक्षिणावर्तरोमकूप इत्युच्यते । दीघ्ररात्रं मातापितुत्र १५ मगब्रालणगुचदक्षिणंयतवागतचेषप्रदक्षिणीकरणधर्मश्रवणचिबीकार रोमहर्षणयरस संक्षीणधर्मदेशनासयोगत्वाद्यवाद इत्युच्यते । दीर्घ रात्रं सत्कृत्वधर्मश्रवणबहवधारणवाचनविज्ञापनार्थपदसिध्यनिर- णकौशलेन जराव्याधिमरणाभिमुखानां च ससानां शरणगमनानु प्रदानकृत्यधर्मदशनापरिभवबुबाकोशोपगतवस्तिर् इत्युच्यते । २० दीख़राब बमणत्राङ्गणानां तदन्ये च ब्रह्मचारिणां ब्रह्मचयज्ञ घइसर्वपरिस्तारानुप्रदानप्रवप्रदानपरदागमनब्रह्मचर्यंगुणवर्ण-