पृष्ठम्:ललितविस्तरः.pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२३ ॥ लितविचारः च्यते । दानपारग इत्युच्यते । तासुत इत्युच्यते । शक्तिरन इत्युच्यते । वीर्ययुञ्जत इत्युच्यते । धामभिज्ञमाप्त इत्युच्यते । प्रज्ञा पारंगत इत्युच्यते । विश्वप्रणिधान् इत्युच्चते । महामैवविहारीत्युच्यते । महाफलबिहारीख़ुच्यते । महमुदिताविहारीत्युच्यते । महापवा ५ विहारीत्युच्यते । स्वसंग्रहप्रयुक इत्युच्यते । अनावरणप्रतिसंवितप्राप्त । इक्षुच्यते । प्रतिभरणभूत इत्युच्यते । अमुष्य इत्युच्चते । महाचनीय यते । युतिमतिमतिचुद्धिसंपन्न इत्युच्यते । पूवपस्थानसम्मण कविपदिन्द्रियबोधङ्गसमर्थविदर्भनालप्राप्त इत्युच्यते । उत्तीर्ण संसारार्णव इत्युच्यते । पारण इच्छते । स्वगत इत्युच्यते । बिमप्राप्त २० इत्युच्यते । अमर्षप्रा इत्युच्यते । मर्दिनकेशकटव इत्युच्यते । पुरुष इत्युच्यते । मखपुरुष इत्युच्यंते । पुष्प सिंह इत्युच्यते । विगतभयलोम इर्षण इत्युच्यते । नाग इत्युच्यते । निर्मल इत्युच्यते । त्रिममप्रतीय इत्युच्यते । वेदक इत्युच्यते । विश्वास धुच्यते । चतुरोषोत्तीर्ण इत्युच्यते । पारग इत्युच्यते । अत्रिय इत्युच्यते । ब्राह्मण इत्युच्यते । १५ श्रमपधारयुच्यते । वाहिषारधर्म इत्युच्यते । भिक्षुरित्युच्यते । भिन्नविव्याजकोश इत्युच्यते । श्रमण इत्युच्यते । अर्थसङ्कषधसमति कान्त इत्युच्यते। श्रोत्रिय इत्युच्यते । भि-सूतकेश इत्युच्यते । बलवा नियुच्यति । दशबलधारीत्युच्यते। भगवानिलुबते । भाबितकाय रख- च्यते । राजातिरात्र इत्युच्यते । धर्मराज इत्युच्यते । वरप्रवरधर्म २० चाप्रवर्धनुशासक इत्युच्यते । अकधर्मदशक इत्युच्यते । सर्वत्र नाभिषिक्त इत्युच्यते । अयमश्वमविमलविभक्तपट्टाबढ इत्युच्यते । सप्तबोधद्रबसमन्वागत इत्युच्यते । सर्वधर्मविशेषनाग इवुच्यते ।