पृष्ठम्:ललितविस्तरः.pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३| । धर्मचक्रवर्तनपरिवर्तः ॥ ४२७ सबर्याचमात्यवकलितमुखमण्डप इयुच्यते । बोधिसत्लसह- सत्वपुलपरिवार इत्युच्यते । सुविनीतविनय इत्युच्यते । सुव्यक्तयः धिसत्व इत्युच्यते । वैश्रवणसदृश इत्युच्यते । सप्तार्यधनविभावित कोश इत्युच्यते । त्याग इत्युच्यते । सर्वसुखसंपतिसमन्वागत इच च्यते । सर्वाभिप्रायदाते युच्चते । सर्वलोकहितसुखानुपालक इत्युच्यते । ५ इसम इषुधते । चाभवलयधावुच्यते । समनेच इखर्जते । सर्वधर्मनावस्थानदर्शवुिच्यते । समानविकुर्वाण इत्युच्यते । वि पुवधर्मनाटकदर्शनप्रविष्ट इक्षुच्यते । चन्द्रसम इत्युच्यंते । सर्वबाद् तृनदर्शन इञ्च्यते । समन्तविपुलविशुद्धम” इत्युच्यते । प्रीतिमामय वरप्रभ इत्युच्यते । सर्वाभिमुखदर्शनाभासः इचुच्चते । सर्वजण- १० चित्ताशयभावनप्रतिभासनाश इक्षुच्यते । समूह इयुञ्जते । शैक्ष बज्योतिर्मश्चरिवार इत्युच्यते । आदिगड व सम इत्युच्यते । वि धुतमन्वयार इष्यते । सङ्केतुराक्ष इथुङ्ते । अप्रमाणानन्त- रश्मिरिचच्चतेि । महावभाससंदर्शक इत्युच्यते । सर्वप्रश्नव्याकरणनिर्दे भासंमूढ इत्युच्यते । महाविद्यान्धारविध्वंसनवर इत्युच्यते । महाश-१५ नायकविलोकितबुविनिविज्ञानय इत्युच्यते । महाभैरपाकरुणा सर्व जगासमरश्मिममुतप्रमाण विषय चुच्चते । अज्ञापारमितामक्षीरङ्गरा सददुर्निरीबमण्डल इत्युच्यते । अझसम इत्युच्यते । अशातर्यापश्च इक्षुच्यते । संवैधंपञ्चचर्यविषसमन्वागत इत्युच्यते । परमरूपधाः युच्यते । असेचमकदर्शन इत्युच्छते । शतेद्रिय इत्युच्यते । शान्तमानस २० इल अते । समयसंभारपरिपूर्ण इत्युच्यते । उत्तमसमथप्राप्त इत्यु च्यते । परमदमयमद्यप्राप्त इवुच्यंतें । शमयविदर्शनापूिर्णसंभार