पृष्ठम्:ललितविस्तरः.pdf/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। धर्मचक्रप्रवर्तनपरिवर्तः ॥ ४२५ इत्युञ्जते । लोकधर्मानुपलिप्त इत्युच्यते । लोकनायं इत्युच्यते । लोकः येष्ठ इत्युच्यते । तत्रेष्ठ इत्युच्यते । लोकेश्वर इत्युच्यते । लोकहित इत्युच्यते । लोकपरायणा इत्युच्यते । लोकपारंगत इत्युच्यते । लोक प्रदीप इत्ते । लोकोत्तर इत्युच्यते । लोकगुरुरित्युच्यते । जयाचें कर इत्युच्यते । लोकानुवर्तक इत्युच्यते । लोकविदिल्लुच्यते । लोका - १ धिपतेयप्राप्त इच्छतेि ॥ महदक्षिणीय इत्युच्यत इयुच्यते । । पछाडी महापुण्यक्षेत्र इत्युच्येते । महासत्व इत्युच्यते । असल इवुद्यते बरस इयुच्यते । प्रवरसव इत्युच्यते । उत्तमसन इत्युच्यते । अनुत्तरसव इत्युच्यते । अस्रमसव इत्युच्यते । असदृशसल हयुद्यते । सततसमाहित इत्युच्यते सर्वधर्मसमताविहारीलुच्यते । मार्गमाप्त १ इत्युच्यते । मार्गदर्शक इत्युञ्जते । मार्गदे कि इत्युच्यते । सुप्रतिष्ठित- मार्म रचुच्यते । भारविषयसमतिक्रान्त इत्युच्यते । मारमण्डलविध्वंस कर इत्युच्यते । अजरामरशीतभाव इत्युच्यते । विशततमोऽन्धकार मुच्यते । विगतकरटक युच्यते । विगतकाळ इत्युच्यते । विमतश रखुच्र्धते । विनीतसंशय इत्युच्यते । विमतिसमुटित इत्युच्यते । १५ विरक्त इच्छते । विमुक्त इत्युच्यते । विशुद्ध बुधते । विगतराग इत्युच्यते । विगतदोष इत्युच्यते । विगतमोह इत्युच्यते । चीनव इत्युच्यते । निलेश इत्युच्यते । वशीभूत इत्युच्यते । अविमुक्तचित्त इत्युच्यते । सुविमुक्मज्ञ इत्युच्यते ( आजानेय इत्युच्यते । महानाग इत्युच्यते । कृतकत्व इक्षुद्यते । ॐ तकरणो युयुते । अपबतभार २० इत्युच्यते । अनुप्राप्तखर्च हर्बते । परिक्षीणभवसंयबन चुञ्चते । समताज्ञानविमुक्त इत्युच्यते । सर्वतोशिपरमपारमितामाप्त होचुः । 27 के स