पृष्ठम्:ललितविस्तरः.pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१६ ॥ कलितविस्तरः । न च शक्य सर्वि गणाय अनुप्रवेष्टुं ये आगता दशदिशभिरिहासवाः। अध्यपि शाक्यकुलनन्दन धर्मचक्र अहो. कृताञ्जलिपुटाश्चरणों निपत्य । ५ या बोधिमण्डि महता च सुविंश या वा विचूह, फत सर्व जितात्मभिः । सा सर्व संस्खित वियूड ति धर्मचके परिपूणंकल्प भकमात्र चयं न भवेत् । बिसहसि कोधि गण कुटु देवसंघ: धरणीतली असुरकिन्नरमर्षे । उत्कासशब्दो नपि चूयति तद्युक्तं सर्वि प्रसन्नमनसं जिनमभ्युदयन्। २०॥ इति हि भिवस्तथागतों रात्र्याः प्रथमे यामे तूष्णीभावेना- धिवासयति । राज्य मध्यमे यामे संरञ्जनीयां कथां प्रवर्तयति ५ स । राञ्चः अचिमे यामे पञ्चकान्भद्रचगयानामन्येतद्वचः । द्वाविमौ भिद्यवः प्रव्रजितस्यान्तावकम। यश्च कासेषु कामसुखयिका- योग होन गम्यः पर्यगनिज बलमायो ऽनयोंषसंहिता - चत्व अह्मचर्याय न निविदं न विरागाय न निरोधाय नाभिचाय न संबध न निवणाय संवर्तते । या चेयममध्यमा प्रतिपदाम २० यावकमधातुयोगो दुखो दुर्योपसंहित इष्टधर्मदुखावत्यां च हुविपाकः। एतं च भिक्षवो यावन्तावनुपगम्य मध्यमयैव प्रति पदा तथागत धर्भ दशयति । यदुत सम्यग्दृष्टिः सम्यक् कल्पः