पृष्ठम्:ललितविस्तरः.pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६॥ । धर्मचक्रप्रवर्तनपरिवर्तः ॥ ४१७ सम्यग्ज्ञातम्यहमतः सम्यगाजीवः सन्वशवामः सम्यकशूतिः सम्बकसमाधिरिति । चत्वारोमानि भिवय आधसत्वानि । कत मानि चत्वारि । सुखं दुःखसमुदयो दुःखनिरोधो दुःखनिरोध गमिनी प्रतिपत् । तत्र अतम। - जातिरपि दुःखं जरापि दुःखं व्याधिरपि दुःखं मरणमपि अप्रियसंप्रयोगो ऽपि प्रियविप्र- ५ योगो ऽपि दुःखं । यदपि च्छन्पर्येषमाणो न लभते तदपि दुःखं । संक्षेपतः पचोपादानकन्धा दुःखमिदमुच्यते दुःखं । तत्र कतमो न चेयं कृष्ण पौनर्भाविकी नन्दरागसइगता तत्र तचाभिनन्दिन्यायमुच्यते दुःखसमुदयः । तत्र कतमो दुखनिरोधः। य इस्थ एव तृष्णाचाः पुनर्भविता नन्दरागसहगतायास्तत्र तत्रा-१० भिनन्दिया जालिकाया निवर्तिकाया अपो विराग निरोध इयं दुःखनिरोधः । तत्र कतमा दुःखनिरोधगामिनी प्रतिपत । एष । एवषीष्टाङ्गमार्गः । तद्यथः । सम्यग्दृष्टिर्यावत्सम्यक्समाधिरिति । इदमुच्यतें दुखनिरोधगमिनी प्रतिपदार्थसत्वमिति । इमानि भि अबद्धाथीर्थसत्वानि ॥ इति दुःखमिति से भिचयः पूर्वमनृतेयु ५ धर्मेषु योनिसों सनराइजीबाराचानमुत्पन्नं चऽयत्पनं वि बोत्पन्ना भूरिरुपाः मधोत्पन्ना प्रोत्समा आनकः प्राहुर्त्ततः । अयं इखसमुदय रति में भिनवः पूर्वमधृतेषु धर्मेषु योनिस मनसिङ्गकारान्नानमुत्पन्नं उत्पन्न विवोत्पन्ना भूरि पन मेधत्पन्न प्रोत्पन्ना आसोवाः प्रादुर्भूतः । अयं दुखनिरोध २० इति में मित्रवः सर्वे पूर्वबाधदायकः प्रादुर्भूतः । रणे दुखशिरोध गामिनी प्रतिपदिति से भिक्षवः पूर्ववदैव येणे याबदालोकः