पृष्ठम्:ललितविस्तरः.pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ । धर्मचक्रप्रवर्तनपरिवर्तः ॥ ४५ । धनधान् हिरवसुवर्ण तर्घव च वस्त्र शुभा वरपुष्पविलेपन धूपनचूर्ण मुद्दा नरः। अन्तःपुरराय प्रियस त्वक्त महर्षयत जितबोधिगवेषत सातिविबुद्ध प्रवर्तय चक्रवरं । तथ मीचि अखण्हु अक्षु रचितु कल्पशत सद शान्तिसुभावितवीर्य थलीम् उभूषि तव । वरध्यानञ्चभिज्ञ विपक्ष प्रज्ञ उपच मुने परिपूर्णमनोरच निबंर वर्तेथ चतरं १० ॥ अथ खलु भिचबः सहविजेत्याद्धर्मचक्रप्रवत नाम बधि सन महासत्रस्त वेलायां चनं सर्वरत्नप्रत्युनं सर्वरत्रप्रशोभितं १० नानारत्नालंकारधूहविभूति सहस्रारं सहस्ररश्मि सनाभिक सने मिकं सपुष्पदामं संहमत्र किङ्किणीजाल सगन्धहरु सुपूर्णाकु सनन्दिवर्त सस्त्रमिमंतं भाणरजतदिचवस्त्रोपशोभितं हि चपुष्पगन्धमात्रविलेपनानुलिप्तं स्वीकारबरोंयतं तथागताय धर्म चक्र प्रवर्तनाय पूर्वप्रणिधानाभिनिहतं बधसत्त्वार्थविशोधितं तथागत- १५ पूजाई सवंतागतसमन्वातं सर्वसुधाधिष्ठानविलोपित पूर्वकस्तथा। गतिरर्हद्भिः सम्बकां बुदैः प्रद्विषितं प्रवर्तितपूर्व च धर्मचकमुपगमयति स्म । उपमास्व च कृताञ्जलिपुटस्तचमतमाभिर्गाथाभिरभ्यष्ठावोत् । दीपंकरेण यद व्यासतु शुद्धसत्वो युवो भविष्यसि हि त्वं नरसिंदसिंहः । तथि समासि प्रविधी इयमेवरूपा संबोधिप्राप्त अझ धर्म अध्वेषयेवं । २०