पृष्ठम्:ललितविस्तरः.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। धमलोकमुखपरितः ॥ माघमरीचिसदृशा विद्युत्पेनपमा चपलाः॥ न च कामगुणरभिः तृप्तिर्लवणाद्कं यथा पीत्वा । ते गुप्त येष प्रज्ञा आयो लोकोत्तरा विरजा । न तरङ्गतुल्यकल्याः संगीति च अप्सरोभि संवासः । अन्य अन्यगम्या यथैव सामायि कामे च । न च संस्कृते सहाया न मिचलतीजन च परिवाराः । अन्यत्र कर्म सुकृतादनुबन्घति पृष्ठतो याति । तत्सहितसमय अन्यों अन्य मैलचित्तहितचित्ताः । धर्मचरणं चरेषाः सुचरितचरणा न तप्यते ॥ बुद्धमनुरेघा धर्म संघ तथाप्रसादं च । शुशलदाननिरत छाया कारभवसंपन्नः ॥ दुःखमनियमनमा निरीकथा योनिस इमा धनी । हेतुप्रत्यययुक्ताः वर्तन्ते ऽस्लामिक जड़बुवा । या काचि छवि मखं पश्यत प्रतिभां च ज्ञानगुणतां च । सर्वशुभकर्महिताः शीलन युतेन चाप्रमादेन । अनुशिष्य मन्त्री जन श्रुतेन चाप्रमादेन । दानदमसंयमेन सत्त्वार्थं हितार्थ मित्रार्थः । न च वाक्ययतरवेण मयाः संपादित कुशलधर्म । १५ प्रतिपत्तिमारभेथा यथा च वदथा तथा करो ॥ २० मा स्वच पर वकारां स्वयं यतव्यं सदा प्रयत्नेन । न च कशि छत्व ददते न चाप्यक्त्वा भवति सिद्धिः । समनुस्ररथा यूने बहुखं संसारगिरमनुभूतम् ।