पृष्ठम्:ललितविस्तरः.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ललितविस्तरः । न च निर्गुती विराम समनुगतो मध्य नियतैव । तत्क्षणं अभिसा मित्रं प्रतिपदेशवा च। श्र€ च घर्मश्रवणं खमेध रागादिकान् शान । मनमददर्पविगताः सदार्जवामन्दवाश्च अशठाय । ५ निवीणगतिपरायण युधत मागीभिसमयाय ॥ मेह जूषन्धकारं प्राप्तदपेन विधमथ सर्वे। सानुशथदोषबाल विदारयत ज्ञानवने । किमपि सुबहु वदेयं धर्म युष्माकमर्थसंयुक्तं । न च तत्रवतिष्ठेथा न तत्र धर्मस्य -अपराधः ॥ १० बाधिबंबा मि प्राप्ता स्याद् धर्मे च प्रवर्षणेदमृतगामि । पुनरपि विशुद्धचित्ता उपेघ बरधर्मश्रवणाय + इति ॥ ॥ इति श्रीललितविस्तीरे धर्मजमुखपरिवत नाम चतुर्योऽध्यायः इति हि भिंचवे वधिसत्वतां महतीं देवपपैदमनश्च धन्या कथा संदमदाय समुत्तब्य संग्रहषी चमापयित्वा अङ्गच्छ देव १५ पर्षदमामन्त्रयते स्म । गमिष्याम्यहं माषं अनुद्वयं । मया पूर्व धिसत्त्रयणं चरता सत्वाचतुर्भिः संग्राइवस्तुभिनिसनिहता दानेन प्रियवचनार्थकियया समानार्थता च । तदयुक्तमेतआणी मम। भवेद- कृतज्ञता च यदशमगुरुरायां सम्यक् बोध जॉभिसंबुधेयम् ॥ अथ ते तुषितकाविका देवपुत्रा वदन्तो बोधिसत्वस्य चरण २० परिगृधेवमाहुः । इदं खलु सत्पुरुष तुषितभवनं त्वया विहीन