पृष्ठम्:ललितविस्तरः.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संक्रान्तिज्ञानं घसीलोकमुखे सर्वज्ञानभियकतायें संवर्तते । अभिषेक कभूमिधर्मलोकमुखमखमलबन्धाभिनिष्क्रमणदुष्करमयीवधिमस्त्र पसंक्रमणमारध्वंसनबोधविबोधनधर्मचक्रप्रवतंगमहापरिनिर्वाणसंदी नतायें संवर्तते । इदं तन्माषी अष्टोत्तर धमीलकमुखशतं यची ५ बोधिसत्वेन च्छदमकालसमये देवपर्षदि संप्रकाशयितवे । असिनव पुनर्भिद्यवः धर्मलकमुखपरिवर्ते बोधिसत्वेन निर्दिशशसने तस्या देवपर्षदि चतुरशीतद्वपुत्रसहस्राणामनुत्तराय सम्यक्संबधी चित्तान्युत्पद्यन्ते । द्वात्रिंशतेश्च देवपुत्रसहस्राणां पूर्वपरि तानामनुत्पत्तिषु धर्मेषु यान्तिप्रतिरक्षा अभूत । पदविंशतेश्च १० देवपुत्रमयुता चिर विगतसले धर्मेषु धर्मचक्षुर्विशदं सर्ववच्च तुषितवरभवनं जानुमात्रं दिव्यैः पुष्पः संशादितमभूत । इति हि भिचवो बोधिसत्त्वस्तस्या देवपर्वदा भूयस्व मायया संहर्षेणार्थं तस्य वेलायामिमां गवामभाषत । तुषितवरभवननिलयावादा च्छबति नायकः पुरुषसिंहः । १५ आमन्वयते देवान् प्रमादखिलं विसर्जयत ।। या काचि रतिविधूः दिश्च मनसा विचिन्तिता श्रीमान् । सर्वशुभकर्महेतोः फलमिदं शूरस्व कर्मस्य । तस्माद्भवत ऋतज्ञा अपूर्वशुभसंचयं अपित्वज । मागच्छत पुनरपायानसाध्वसुखंवेदना च । २० घर्मश्च यः शृते ऽयं ममान्तिके गीरवसुपतेनित्वा । तत्र प्रतिपद्याः प्राप्य नियतं मुखमनन्तम् । सर्वमनित्य कामा अध्रुवं न च माझता अपि न कल्याः।