पृष्ठम्:ललितविस्तरः.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ धमालोकमुपरिवर्तः । ५ सलपरिपाचनतायै संवर्तत । आन्तिपारमिता धर्मलोकमुखे सर्व व्यापादखिलदोषमागमददग्रहणाथ व्यापद्धचित्तसत्त्वपरिपाचनतायै संवर्तते। वीर्यपारसिता धर्मलोकमुखं सर्वकुशलमूलधर्मार्गोत्तारणाय कुदमलपरियाचनतायै संवर्तते । ध्यानपारमिता धसीलोकसुखं सर्वज्ञानाभियोत्पादाय विचिन्नचित्तसत्त्रपरिपाचनतायें संवर्तते । ५ प्रज्ञापारमिता धर्मलोकमुखमबियामोहतमोऽन्धकारोपलमदृष्टिप्रहा णाय दुष्प्रशसवपरिपाचनतायै संवर्तते । उपायकोशाचे धनीलकमुखं ययाधिमुक्तसत्रेयीपचसंदर्शनाथ सर्वबुद्धमविधमजताचे संवर्तत । चत्वारि संग्रह नि धमीलोकसुखं सत्वसंचय संबधिमान्न च धर्मसंमत्यबेचता संवर्तते । सवपरिपाको धर्मलोकमुखमाब- १० सुखानध्यवसानायापरिखेदतावं संवर्तत। सद्धर्मपरिग्रहो धर्मलोकमुखं सर्वसवसंक्लेशप्रहाणाय संवर्तेत । पुखसंभारे धर्मलोकमुखं सर्वस ॥पञ्चतार्थं संवर्तते । ज्ञानसंभारो धर्मलोकमुखें दशबलप्रतिपूर्वं संवर्तते । शमयसंभारो धर्माकोकमुखं तथागतसमाधािपतिल आय भंवती । विदर्भनासंभारो धर्मलोकमुखं प्रज्ञाचक्षुःप्रतिलभाच १५ संवर्तते । प्रतिसंविदवतारो मीलोकमुखें धर्मचक्षुःप्रतिबन्धयः संवर्तते । प्रतिशरणावतारो धर्मलोकमुखं बुङचङ परिशुद्धे संवर्तते । धारणप्रतिपन्नो धर्मेलीकमुखं सर्वबुद्धभाषिताधारण ताथ संवर्तते । प्रतिभानप्रतिलम्भो धर्मलोकमुखं सर्वत्र वसुभाषितसंतोषणाचे सैवर्तते। आनुलोमिकधर्म यान्तिधर्मलोकमुखं सर्वं शुद्धमनुमनताये संवर्तत। २० अनुत्पत्तिकधर्मशान्ति शतिधमीलकमुखं याकरणप्रतिज्ञाय संवर्तते । अर्ववर्तिकभूमिधर्मलकमुखं सर्वबुद्धधर्मप्रतिपूर्वे संवर्तते । भूमेर्भूमि