पृष्ठम्:ललितविस्तरः.pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५३ यः सिंहविक्रमगतिः सप्तपदा बिकमी असंमूढः । ब्रह्मस्वरामच गिरं प्रमुमोच अगद्यहं श्रेष्ठः । चतुरो वेपर्धका सत्रजितः सर्वसत्त्वहितहितः । दुष्कतपश्चरित्वा उपागमयेन महिषण्डः । ५ सबलं निहत्य मारं बोधिप्राप्तो हिताय लोकस्य । वाराणसीमुपगतो धर्मचक्र प्रवर्तयिता । सब्राह्मणा सह सुरैरध्यष्टो वर्तयस्व समचक्रे । अधिवासितं च मुनिना के बादण्डमुत्पावा । मो वयं दृडप्रतिचों वाराणसिमुपगतो मृगदावं १० चनं ह्यनुत्तरमसौ अवतंधितात्यद्भुत श्रीमान् ॥ यः श्रोतुकामु धर्म यः कल्पत्रयुतेः समार्जितु जिनेन । शीघ्रमसौ वरमण आगच्छतु धर्मवाच । दुरवाप्य मानुष्धं बुद्धोत्थदः सुडुलभा अदा । बेष्टं च धर्मचव अष्टावणविवर्जन दुरापाः ॥ ६ सर्वे युयोत्पद: बणस्तथा श्रद्धां । प्राप्तव ते इव धर्मश्रवणश्च वरः प्रसादमखिलं विश्वधैवतः । भवति कदाचिदवा यः कल्पनयुतैर्न दूयते धर्मः । संप्राप्तः स च वाय अमदमखिलं विवर्जयतः । भीमादीन्देवगणान्संचोदयती च ब्रह्मपर्यन्तां । १० आयात अखं सर्वे बतयिता नायको मृतचकं । संचोदिताश्च महतां देवघोषेण तत्वणां सर्वं । वक्ता देवसमृद्धि प्राप्ता बुद्ध ने पावें ॥ ७ ॥