पृष्ठम्:ललितविस्तरः.pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६॥ । धर्मचक्रप्रवर्तनपरिवर्तः । ४१३ इति हि भिचव भर्मदववीराणस्यां ऋषिपतने मृगदांचे धर्म- चकमवतंगाधं तथागतम्य महामडलमात्र अधिष्ठितो ऽभूत । चित्रों दरौनीय विपुलो विस्तीर्णः योजनशतान्यायामो विस्तारेण । उपरिष्टाच्च वछत्रध्वजपटाकावितानसमलंकृतं यगणतलसमच्छि- तमभूत् । कामाववरे रूपावचर्व देवपुत्रश्चतुरशीतिसिंहासनशत- ५ सहस्राणि तथागतायोयनाभितान्बभूवन् । इह निषच्य भगवान्धर्म चक्रप्रवर्तयत्रकाकमनुकामुपादाथेति । अथ खलु भिषस्तभिन्समये पूर्वादविश्वपञ्चिमोत्तराभ्यो दिग्भ्य अर्धमधः समन्ताद्दशभ्यो दिग्भ्यो बहवो बोधिसमको पूर्वमपि धानसमन्वागता आगत्य तथागतस्य चरणयोर्निपक्व धर्मचक्रप्रवर्तन १० याषन्ते तं । ये चेह जिसमसाहसे लोकधाती भको वा ब्रह्मा वा लोकपाला वा तदन्वे वा मंशाख्यमहेशस्य देवपुत्रास्ते सपि सर्वे तचागतस्य चरणयों सिरोभिः प्रणिपत्य तथागतमध्वेषते । घर्मचक्रप्रवर्तनाय । प्रवर्तयतु भगवान्धर्मचक्र प्रवर्तयतु मुगतो धर्म च बहुजनहिताय बहुजनसुखाय लोकानुकम्पार्थ महतो जम- ५ यथार्थाय हिताय सुखाय देवानां च मनुष्याणां च । यजख मग बन्धमंचनं प्रवरं महाधर्मखड़ी उपच महाधमंधर्व अपूरच महाः धर्मशब्दं श्रदय महाधमंदुन्दुभि । तत्रेदमुच्यते । २७ बिसहस्र इतो वहुमआभुञ्जर पाल तथा उपगम्य विनस्त्र क्रमभि निपत्य उदाहरिषु ।