पृष्ठम्:ललितविस्तरः.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ ॥ धर्मचक्रप्रवर्तनपरिवर्तः ॥ ४२१ अकसत् प्राकमत् संप्राकमत् । आधत् आवेधत् संस्रवेधत् । अतः तत् प्राचलत् संप्राचलत् । अश्वत् प्रधरः संप्रजायत । अरणत प्रारणत् ममारणत् । अगर्जन् प्रागर्जत् संजानीत् । अन्ते अवनमति स । मध्ये इदमति झ । मध्ये अवनमति स्म । अन्ते वनमति ? पूर्वस्यां दिवनमति च । पश्चिमायां दिछन्नमति स्म ।। पश्चिमायां ५ दिवनमति म । पूर्वस्यां दिङ्नमति स्म । दक्षिणां दिशवनः मति झ । उत्तरख दिखनमति स्म । उत्तरस्यां दिवमति स्म । । दक्षिण दियेद्वसति । तबिंब समये हर्षणीयास्तोषगणीयाः प्रमथाः सादनीया अवलोकनीयाः प्रदीय निर्वर्णनीय अनतिवर्णनीया असचनीया । अप्रति ला अनुत्रासकराः शब्दाः १० सूचन च । न च वयचित्समव श्रियं बिठा वा सो देवा भयं वा लभितवं बाभूत । न च भूयः सूर्याचन्द्रमसोनं अवलोकपालानां तस्मिन्क्षणे सभाः प्रजायन्ते आ के सर्वनरक- तिर्यग्योनियमकोपपन्ना सवालखन्चयो विगतदुःखा बभूवन् । सर्वसुखसमर्पिताः। न च कस्यचित्स च राग बाधते स्म । द्वय १५ वा महो वा ईर्या या मासत्रं वा मानो वा यश आ मदो वा क्रोधो वा बापादो वा सरिदाश्च वा । सर्वत्लास्तविणे मंत्रवित्ता हितचित्ताः परयर मातापितृसंशिनो ऽभूवन् । ततश्च प्रमाद्यदिमा आधा निश्चरन्ति स्म । यो ऽस तुषिताशया चुत्वा आक्रान्तु मातृकुचौ हि । २० जातच नुम्विनिखने पति गृहतः शचीपतिना ॥