पृष्ठम्:ललितविस्तरः.pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१८ ॥ ललितांबिखरः ॥ शातृसंज्ञां प्रियं च प्रसादं च गौरवं चोत्पादयन्ति स्म । गौरवा ताञ्च विचित्रपुष्करिण्यां तथागतम्ब ज्ञानपरिकर्म कुर्वन्ति स्म् । वानप्रत्युत्तणं च मिळवतचामतस्यैतदमवत् । वासिन्घ्खलु पूर्वक वागतरर्हद्भिः सम्यक् कुर्वनिपद्य धर्मचकं प्रवर्तित । यबिंब भिषवः ५ पृथिवीप्रदेशे पूर्व तथागतैरर्दन्निर्धमंचकं प्रवर्तितमभूत् । अथ तद्धि यूथिवीपदं सप्तरत्नमयसासनसहरु प्रादुरभूत् । अथ तधगतः पूर्वकाणां तथागता मरवा खासमानि मदनित्यं सिंह इव निर्भाश्चतुर्च आसने पर्यङ्कमामुष्य निर्धा दति स्म । पचका अपि भिक्षवस्तथागतम पादौ शिरोभिरामित्रन्थ १० तथागतच पुरतो निविदुः । । अथ वा भिलवतां वेलाय ताप आयातप्रभ तथा गतः प्रामुच्चया प्रभयायं त्रिसाहस्रमश्चहस्रलोकधातुमझताव के भासेन तुटो भूत् । तेन चाबभासेन या अपि लोकान्तरिका अधा बघफुटा अन्धकारतसिना नेम चन्द्रसूर्य एवंमहईिकावेवं १५ महानुभावादेवं महेशास्य आभवा आम वगैन व तेजसा तेच नाभितपत गभिविरोधतः । तत्र ये सब उपपन्नते खखक मयि बाज प्रसारितं न पश्नन्ति स्म । तत्रापि तद्धिसमये भवतः उदरावभासस्य मक प्रादुर्भाव अभूत् । ये च तत्र सल्ला उपपन्नास्ते तेनावभासेन परिस्फुटाः समान अन्योन्यं प्रति स्म । २० अन्योऽन्यं संजानते । एवं चाहुः । अन्ये अपि किल मोः सत्ता इहोपपना अन्ये ऽपि किल भोः सत्ता इवोपपन्न इति अयं च चिल्हखमहासाहस्रः लोकधातुः षड्कािरमष्टादशमहानिमित्तमभूत । धन