पृष्ठम्:ललितविस्तरः.pdf/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०२ । ललितविस्तरः । अथागतस्य चरणयोर्विपत्वं यमाहुः । ॐ भगवान्धर्मचकं अवर्तिष्य- तीति ॥ एवमुक्तो भियत्रस्तथागततान्देवतानेतदबोचत् । वाराणस्या- मूपितंने मृगदांवे । ते आतः। परत्तजनकथा भगवन्वारण महानगरी परीत्तद्रुमछद्य मृगदावः । सम्यगि भगवन्महानगर- ५ राणि वचन सङ्गीताति चेमानि सुभिक्षाणि रमणानि - बोर्चाबहुभमनुष्याणि उद्यानवनपर्वतप्रतिमण्डितानि । तेषां भग- वामन्यतमें धर्मचक्र प्रवर्तयतु तथागत इवोचत् । मैव भद्रमुखा। कात् । द् ियज्ञसहस्रकोटिनयुता वे तत्र यष्टा मया १० उ षष्टि बुदसहस्रकोटिनयुता ये । तत्र संपूजिता । राणामुपणामिहानयु वरौ वाराणसी मासत्र देवानाममभिष्टुतो महितो धर्माभिनिवः सदा । बुद्धकोटिसहरु नैकमयति पूर्वं स्मरामी अहं ये तमृिषिशहये बनवरे वतश् चोत्तम । अथ सान्तं चाप्युपसान्तध्यानभिमुखं नित्यं मृगः सेवितं इत्यर्थं घिसाह्यं वर्गवारे माता चकोत्तमें । इति । इति श्रीललितविस्तृरे षणापरिर्वतों नाम पञ्चविंशतितमो वायः ॥ अथ खलु भिद्यवस्तधामतः ऊतक्षयः सर्वबन्धन- कृतकरणाचः २० समुच्छिन्नः सर्वशोकृतो निवीतमलशो जिहतमारप्रधर्धिकः सर्व