पृष्ठम्:ललितविस्तरः.pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६ युवधसंभवानुप्रविष्टः सर्वज्ञः सर्वदश दशबलसमन्वागतचतुर्वेश- रथमानों द्वादशाबेणिषड्वधर्मप्रतिपूर्णाः पखचक्षुसमन्वागत इमाः चरम बुवचच्या सर्वावन्तं लोकमवलोक्यवं चिन्तयति । का अयमहं सर्वप्रथमं धर्मं देवं । कतमः सत्त्वः भुवः स्वकारः सुविनेयः सुबिशपकः सुविशोधको मन्दामदोषमो ऽपचवि- ५ शानो यो अछूतान्धर्मम् परिहीयते । तस्मादहं सर्वप्रथम धर्म देशपेयं । यश्च में धर्म देशितमानीयान्न च मां स विहठयेत् । अथ खलु भिंचवस्तथागतस्तदभन । बद्धक खलु रामपुच शुदः साकारः सुविज्ञाषकः सुविशोधनः मन्दरासमोहों उपरो अकिञ्चनः सो ऽश्रवणाद्धर्मस्य । परिवर्यते । बकक्ष जैवसंज्ञाना-१० संशथतमसवनतायै धर्म देशयति । कुत्रास्रवेतर्हि प्रतिवसतीत्वा- आसीदय सप्ताहालगत इति भवता अपि तागतषु चरणयो पित्वैवमाहुः । एवमेतद्वगवन्नेवमेतत्सुगत । अत्र सप्ताहकालगते बटुको रामपुत्रः । तस्या में भियत एतदभूत् । महानिर्वर्तते रुद्रस्य रामपुत्रस्य ब इममेवं सुधितं धसंसशुदा कालभतः । स १५ चंदविन धसंसशोथदास्नानं चाहं प्रथमं धर्म देशचिषं न य म स हठायिष्यत् । पुनरपि भिचषस्तथागतस्यैतदभूत् । को इन्वः सत्वः शुद्ध सुचिरेयः पूर्ववदाच च धर्मदेशनां विहेडवेदिति - ततो भित्रच तथागतस्तदभवत् । अयं खलप्याराडः कान्तापः शुको बावन्न च २० में धर्मदशनां विद्येदिति ॥ः समन्वहति स्म भिद्यवधानतः कचखातहति। समन्त्रहबासीदथ जीवहाणि कालतस्त ॥