पृष्ठम्:ललितविस्तरः.pdf/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ॥ अध्येषणापरिवर्तः ४७१ अथ खलु मिचव भौमा देवास्तस्यां वैयथासन्तीभ्थों देवेभ्यो घोषमुदीरयन्ति झ । शब्दमजुत्रानयन्ति स्म । अब माधी तथागतेनाहूता सम्यक् कुबेन धर्मचक्रप्रवर्तनायै प्रतिश्रुतं । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकसाचे महतो जनकायद्या धंध हिताय सुखाय देवानां च मनुष्याणां च परिहास्यते यत ५ भी मायो असुराः काचाः दिव्याः कायाः परिपूरि गमिष्यन्ति। बहवश्च सवा लोके परिनियन्ति । एवमेवान्तरीश देवा भी मधो देवेभ्यः प्रतिश्रुत्य चातुर्महाराजिकानां देवानां घोषमुदी यन्ति था । चातुर्महाराजिकास्त्राबविंशानां वाचविश बामानां यामा तुषितनिर्माणरतीनां निर्माणरतयः परनिर्मितवशवर्तिनां ते १० अपि तक्षकायिकानां देवानां घोषमुदीरयति स्म । शब्दमनुश्राव यन्ति छ । अथ माषंस्तथागतेनाहंता सम्यक्सं उन धर्मचकषावर्त नार्थं प्रतिश्रुतं । तत्राविवति बहुजनहिताय बहुजनसुखाय बोका मुकम्पार्थ महतो गकायस्यार्थाय हिताय सुखाच देवानां च मनुष्याणां च । परिहास्वन्ते बत मो माधी असुराः कथाः। दिशः १५ काया विवर्धिष्वन । बहुवर्षे सेना के परिनिर्वास्थन्तति । इति हि भियत्रस्त्वर्ण तहतं तद्वयं यावद्भकायिका देवानामादरन्थ एवानेकनिमीद एकनिधयो इधुव्रतो ऽभूत । अद्य माचीस्तथागतेनार्हता सम्यक्शं बुधेन धर्मचक्रप्रवर्तनाय प्रतिष्ठा मिति । । २0 अथ खलु भिषवो धर्मकचिञ्च नामा बोधिवृकदेवता धर्मः कामश्च धर्ममतिश्च धर्मचारी च ते चत्वारो बोधिवृकदेवता 6