पृष्ठम्:ललितविस्तरः.pdf/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०० ॥ वितपितरः ॥ सुविशोधन इराकारानइर्विशोधकार्याटितान चिपचितान पदपरमांस्त्रीन्समरशनेिक मिध्यस्वनियतमेकं सम्यकनियतमेवमनि। थतं । तथापि नाम भिचवः पुरुषः पुष्करिण्यारेि स्त्रित पद्धति जलग्रहाणि कानिचिदुदकान्तमेतानि कानिचिदुदकसमानि कानि ५ दुिकायुक्तानि । एवमेव भिजवळचागतः सर्ववन्तं लोकं बुद्ध यजुषा अवलोकयन्पति च । सत्यस्त्रिषु राशिषु ववक्षितान् । अथ खलु भिबाधामतयैतदभवत् । देशयेयं चाहं धर्म न या देणयेय । स एष मिथत्वनियतो राशिर्भवायं धसंमाण देगवेव चा वा धर्म म या देशपेयं यो ऽयं सम्यक् नियत ५० राभिरालस्येव घर्भ । (चखलु पुनरवमनियतो राशिराजः न्यधर्मेष धर्म। यद्यबु पुनरयमनियतो राशिः। तसी स चेचर्भ देशयिष्शम्बाजोशयुत न देशयिष्यामि नानुव्रते ॥ अथ इ मिचवावगतो ऽतिथतराशिष्यवस्थितान्समारभ्य । महाकाममवति स्म । १५ अथ खलु तचायत आत्मनचेमं सम्यग्ज्ञानमधिकृत्य शिक्षिणञ्च महालक्षणों द्वषां विदित्वा शिखिनं महत्राण गाथाभिरध्य भाषत । अपावृतास्तेषाममृतस्य द्वारा जन्ति सततं ये ओतवन्तः । प्रविशन्ति अशा नबिटसंधः शृण्वन्ति धर्म मगधेषु सत्ताः । २० अथ खलु शिख महाब्रह्म सघामतखाधिवासन विदित्व तुष्ट उदय आलमगः प्रमुदितः प्रीतिसौमनस्याततथागतंत्र यादी शिरसा बन्दिया तत्रैवान्तरधा 1 ।।