पृष्ठम्:ललितविस्तरः.pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ । अषणपश्चितः । ३७९ मछप जामद्य इतेि बने । वादृशा बातु भवन्नृपेचकाः। भवान्विशरथीः समन्वितः । त्वमेव शको जनतां प्रतारितं । इयं सुशवा मुक्तुिरा असा संदेवका वक्रमार द्विजाखिला । आरोगि भोतु निरातुरवरा न चापरः शरणमिहास्त्र विद्यते ॥ चिराग़बचात देवमानुषाः कवचिता अमृतार्थिनश्च । । धर्म चर्मवाधियमवते जिन यथावदङ्गमुदाहरिष्यति ॥ तक्षत्रिया चामिसु विक्रम त्वां सलां चिरनष्ठभाग । बिगबख अविद्युताय शमनाय हिताः सुइबा श्रृंखला काकिणो ब॥ इयं तृषात्ती जनता महामुन उदीयते धनंजय तवान्तिके । मेघो यथा संतृपितां वसुंध कुरु तर्पण गर्थक धर्म वृथा । १० चिरप्रणष्ठा विचरन्ति मानवा भवे कुटीगहने सकण्टके । अकष्टकं मार्गमूडी मच ते चं भावयित्वा वसूत कर्मब॥ अन्धाप्रपाते पतिता वनायका गोबर्तुमन्योरिह शक्यते । सहप्रपाते पतितां समुद्धर छन्दं समुत्पाद्य कृयोऽसि बुद्धिमान् । न संगति ते ऽसि सदा मुने चिरं कदाचिदौदुम्बरपुष्पसंनिभाः ॥ १५ बिनाः पृथिव्यां अभवन्ति नायकाः प्राप्ताचण मोचय नाथ सत्त्वां । अभूळ ते पूर्वभवेविय मतिः तीर्णः स्वयं तारयिता भवेयं । अप्रसय पारगतो ऽसि सांप्रतं सत्यां प्रतिज्ञां कुरु सत्यविक्रमः। धमकथा विधम मुने इन्धकारा उद्य त्वं हि तथागतध्वज । अयं स कालः अतिलघुदीरये मृगाधिपो वा नद दुन्दुभिस्वरः०२० अब खलु भिषवस्तवागतः सर्ववत लोकं बुद्धचक्षुषबवन यसत्त्वान्पश्यति स्म । हीनमथप्रणीतानुमीचमथमान खाकारान्