पृष्ठम्:ललितविस्तरः.pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। सहितविवर: ॥ चिरपि च तथागतखल्योत्सुकतायै चित्त नमयति स्म । तेन बच पुनर्भिद्यवः समन मागधकानां मनुष्याणामिमा नैवंरूपाणि पापकानि अकुशनानि इष्टिगताश्चत्पन्नम्बभूवन् । तद्यथा। केचिदेवमाहुः । वाता के वास्यन्ति । केचिदवमाहुः । अग्रिन ५ फलिष्यति ॥ चिदाहुः। देवो न वर्षिष्वति । केचिदाहुः । नय न वन्ति । केचिदाहः। मघानि न अशास्वन्ति । केच्चिदाज:। पविण आकाशे न अमिष्यन्ति । केचिदाजः गुर्विण्णो नारोग्येण प्रसविष्यति । । अथ खलु भिचवः शिखी महाज तथागतस्चैवमेवरूप चि १० । तद्धितीमाज्ञाय माधकानां च । नुष्याणामिमानि दृष्टिगतानि विदित्वातिक्रान्तायां राचाबभिसंक्रातेग बन संवीक्षन्तं ताराथ- अमूलं दिवेनावभासेनावभाव येन तथागतस्तेनोपसंहमडुपसंक्रम्य तथागतस्य पादौ शिरसाभिवर्धकाखमुत्तरासङ्गं कृत्वा दक्षिण आ जुमण्डवं पूर्चिब्यां प्रतिष्ठाप्य येन तथागतसेनाञ्जलिः प्रणम्य तथागतं १५ गाथाभिरथभाषत । बादो बभूव समलैर्विचिन्तितो धर्मो विशुद्धों मगधषु पूर्वे । चमूत मुने तद्विवृणीष्व वरं शृण्वन्ति धर्भ विमलेन बुद्ध । कृतस्यावों असि श्रुबिश्वतां गतौ दुखाभिसंस्कारमलापकृष्टः। जहाणि व् कुशल त इति समग्रधनेष्विह पासि गतः । २० न ते सुने सदृश हास्ति लोक कुतो ऽधिकः खादिद ते महर्षे । भवात्रियस्त्रिभये विरोचते गिरिर्यथा वसवसुरायडः ॥