पृष्ठम्:ललितविस्तरः.pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ॥ अथषणापरिबर्तः । ३अ उत्तिष्ठ विजितसंयाम प्रज्ञाकारा तिमिस्र विवर नोंके । चित्तं हि ते विमुक्तं मशिरिष पूों ग्रहविमुक्तः । एवमुक्ते तथागतलूष्णीमेवास्यत । अथ खलु शिखा महाप्रस्र शर्क देवानामिन्हतदबोचत । नव कौशिक तागता आईन्तः सम्यक् बुद्ध अध्वर्यन्ते धर्मचक्रम- ५ वर्तमतार्थ यथा त्वमध्यसे । अथ खलु शिखी महत्रबा एतसमुत्तरासङ्ग क्षत्वा दचि। शानुमण्डलं पृथिश्च प्रतिष्ठाप्य येन तधगतस्तेनाङ्गवि प्रणम्य तथागतं गावचायभाषत । वशिष्ट विजितसंगम अवकाश तिमिस्रा विवर लोक । १० दशय त्वं मुने धर्म आता भविष्यति । एवमुक्ते भिक्षवस्तगतः शिखिम महाव्रणमेतदवोचत । गभीरः खल्वयं महाब्रह्मथा धर्मो मिसंबुद्धः स निपुणः पयालं यावत्सा में स्वात्परमा विहढा । अपि च मे ब्रह्मनिर्भ शबे भी प्रतिभासः । १५ प्रतिस्रोतगानि माग मीग दुहृम मम । न तं द्रक्ष्यन्ति रागस्था अब तशातमकाक्षितु ॥ अनुस्रोत प्रवासन्ते कामेषु पतिता प्रजाः । कर्केण मे अयं संमानं च तवात्मकासितुं । अध खलु भिघवः शिखी महान्नादा शकच देवानामिन्द्रस्त- २० वागतं तूष्णींभूतं विदित्वा साथं तैर्देवबद्धेःखिता दुर्मनास्तचेवान्त रधाविषुः ॥