पृष्ठम्:ललितविस्तरः.pdf/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९६ निरोधो निवीण । अब यदिदं धर्मे देवयं परे च मे न वि भावयेयुः । सा मे परमा बिहेवा भवेत् । यन्वहनव्योत्सुकबिहा रणे विरयं । अथ खलु सिंचयः शिखी महानस इवानुभावेण पुनरपि ५ तचागतस्सेधंपेण चेतापरिमितमाज्ञाय येन शो देखना मिन्द्रस्तेनोपसंकामदुपस्कम्य शाकं देवानामिन्द्रमेतदवोचत । यत् कौशिक नीथास्तथागतस्थाईतः सम्यक् शुद्धस्त्रयोत्सुकतावै चित्तं नतं न धर्मदेशनाय नयते बतायी कोशिका को बिनच्यते वतार्च कौशिक बक महाविद्यान्धवरप्रविों बतायं कीशिक १० लोको भविष्यति । यत्र हि शाम तथागतस्यार्हतः सम्यक्संबुद्धस्- योत्सुकताबें चित्तं नतं । धर्मसंप्रकाशनायां । कायं न गच्छ भक्षयागतमन्त सम्म बुद्ध धर्मचक्रप्रवर्तनाथाषितु । तत्कात् । न हागयषिताम्सचागता धर्मचक्र प्रवर्तयन्ति । साधु सर्पति शक अजा भौमाय देवा अन्तरीयाश्चातुर्महाराजाथिकास्त्रयोविंश था १५ सातुचिता निमीशस्तयः परनिर्मितवशवर्तिनों ब्रवकायिका आभा- स्व वृत्तान् अतः संबहुलानि च शुद्धावासकाधिकदैत्रपुच- शतसहस्रस्खतिव्वणी अतिक्रान्तायां रात्रौ केवलं तारायणमून दिन वचन दिशेनावभासेनावभास्य येन तवागतस्तेनोपसंक्राम- उपसंकम्यं नामतस्य पादौ शिरसाभिवन्द्य प्रदक्षिणीक विकान्ने २० तम् । अथ खलु शको देखागामिन्द्रो छैन तथागतस्नानकिं प्रशम्य तघणन गयथा भितुष्टाव ।