पृष्ठम्:ललितविस्तरः.pdf/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ अध्येषणपरिवर्तः ॥ ३९५ । अवर्ष वै धर्म जलं प्रधानं प्रतारयेम भवसागरस्यां । प्रमोचवेमां महाव्याधितिष्टां शाश्रिततं प्रवसं कुष्ब ( निदर्शय त्वं खलु शान्तिमनी बेस शिवं निर्जरतामशोकं । निर्वाणमामगमदनार्थ । विपयस्विते नाथ कृपां कुरुष्व । विमोचद्राणि अपावृणष्व अचलः तं धर्मनी छोटी ५ आवन्धभूतस् वनस्य नाथ त्वमुत्तमं शोधय धर्मचक्षुः । न ब्रह्मलोके न च देवलोक म यवगन्धर्वसनुष्यलोके । लोकत्र यो तितरापनेता नान्यो कि त्वत्तो हि मनुष्यचन्द्रः॥ आपको दुई तब धर्मराज अकचरावन सर्वदवान । अनेन पुस्खा अहं पि विप्र प्रवर्तययं बरधर्मचकं ॥ ० ॥ १० अधिवासयति । भिचवस्तथागतः शिखिनो खस्तूष्णीभावेन संदेवमानुषासुरस्य लोकस्यानुग्रहार्थमनुकम्पामुपादाय ॥ अथ खलु शिखी महानता तथागतस्य तूष्णीभावेशाधिवासनां विदित्वा दिवशन्दनचूर्णानुपूर्णश्च तथागतमभ्यवर्यं प्रतिग्राम वज्ञाततया । अथ खलु भिषवस्तथागतस्य धर्मलोकादोत्पादनार्थं शि विनश्च महाबलः पुनः पुनस्तथागतधषणया कुशलसूलविवृद्धी धर्मस्य चातिगभीरोदारतामुपदार्थ पुनर्वेकख रहोगत अतिसं निस्त्रायमेवं चैतबितक अभूत् । गभीरः खल्वयं मया धर्मों अभिसंवृद्धः भूयो निपुगो इज़बोधः अतक तीवचरः पशिड- २० तविज्ञवेदनीयः सर्वलोकविप्रत्यगीको दुईंशः सर्वोपधिनि:सनी ः सर्वसंस्कारोपशमः सर्वसमीपदः शून्यतानुपलभ्रतृष्णाश्रयो विरागों ९५ ।