पृष्ठम्:ललितविस्तरः.pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ गलितविस्तरः । सुकता भगवतश्चितमभिननं न धर्मदशायामिति । तथैतद्भवत् । यत्तहसुपडैकस्व तथागतमप्येय धर्मचक्रप्रवर्तनतायै । अथ खलु शिख महात्मा तां चेय तदानदकाथि कान्देवयानामनन्यते म । मयति वतायं सायं लोको विनश्यति । ५ यत्र हि नाम तस्मात तर सव्यवसं बोधिमभिसंबुध्याख्यञ्जकतायै चितमभिगमयति न धर्मदेशनाथः । यदु वयमुपसंक्रम्य तथाग- तसईन्त सम्यक्तं मघवेमहि धर्मचक्रप्रवर्तनाय । अथ खलु भिचयः शिख अदालाट्यथा आपणशतसही परिवृतः पुरस्कृतो चेन तवागतलेनोपसंनद्वपचंक्रम्य तथागतस्य १० पादौ शिरमामियम्य प्राञ्जलिस्तथागतमतदवोचत् । नयति वयं भगवन लकः प्रणश्यति वतावं भगवन् शक । यत्र हि नाम तथागत सुतरां सम्यक् वधिर्मिसंबुध्यख्यनुकताचें चित्तमभि शमयति । धर्मदेशनाय । तत्साध देशयतु भगवान्में देण्यतु सुगत धर्म । सन्ति चत्वारः साकाराः सुविचापकाः भक्ता भकाः मर्थ प्रतिबदा भगवता भाषितखार्थमाज्ञातुं । तत्र च वेदाथामिमां । आधमलायत ॥ समुदलिय नमझायमडल विसृज्य रश्मीन्दशदिषु चैव । तदज खानांच नृपद्म बोधका उपञ्चकम्तिहसि चादिमातरः । निमन्वथिता थंधनेन सह आश्वासयिता अमाण कव्यः। २० न युक्तमेतत्व कबन्धो ये तृप्तिभावेन “पंचमे जगत् । पालखोत्तमधमंदुन्दुभि सद्धर्मधनं च प्रपूरयागु । उपवस्व आश्रम मघ्यावयस्व महधर्मदोष ।