पृष्ठम्:ललितविस्तरः.pdf/३९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४] ॥ चपुषभजिकपरिवर्तः ॥ ३५१ । ते यि व अधिपलतु आोम्बेन शिवेन च । उत्तरेक्षिान्दिशो भागे अष्टौ देवकुमारिकाः देवी सुरदिवं पृथ्वी पद्मावती तदा । उपस्खिता महाराजा अशा श्रद्धा हि शिरी ॥ ता पि व अधिपालेन्तु आरोवन शिवेन च । उत्तरेमिन्दिशौ भागे पर्वतो गन्धमादनः॥ जावासो यषभूतानां चित्रकूटः सुदर्शनः । ते पि व अधिपालतु आरोग शिवेन च । साश्च यो दिशः सनु मा च वः पापमागमत् । लब्धाधीश्च निवर्तध्वं सर्वदेवेभि रजिताः । अष्टाविंशति नचा सप्त सप्त चतुर्दिशी । द्वात्रिंशद्देवकन्याश्च अष्टावष्टं चतुर्दिश । अद्य अमण (चष्टौ ) ब्राह्मणाः अष्टौ जनपदेषु नैगमाः । अद्य देवाः कान्ते व रजन्तु सर्वतः। । ११ १५ स्वस्त व गच्छत भोतु स्खयि भोतु निवर्तत । स्वस्ति पद्धत वै जाति सति पशन्तु शातयः ॥ सेन्द्रा यज्ञा महाराजा अर्हन्तम नुकम्पिताः । सचैव स्खहि गच्छध्यं मध्वधममृतं शिषे ॥ ७॥ संरचिता ब्राह्मण वासवेन विमुक्तिचित्तश्च अनाबषेश्च । नागैव यथैव सदानुकम्पिताः पालथ आयुः शरदां शतं समं ॥ २० प्रदक्षिणां दक्षिणलकनाथ तेषां दिशेष ऽप्रतिमो विनायकः। अनेन यूयं कुशलेन कर्मणा मधुसंभवा राम विना भविष्यथ ।