पृष्ठम्:ललितविस्तरः.pdf/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ । ललितविष्टरः प्रथमादिदं लोकविनावकस्य असङ्गतो बाकरण जिमस्य । पञ्चदनना बहुबोधिसत्वा ये चाहता बोधचि न वियोः। श्रुत्वा इमं व्याकरणं जिगस्न् उदयचित्ता Y परमा प्रीत्वा । तौ धातरी शर्ध सहायकैः बुद्धे च धर्मे शरण प्रसत्राः ॥ इति । ५ । इति श्रीतिविवर्तरि पुषभञ्जिकपरिवतों नाम चतुर्विंशति तमो ऽध्यायः ॥ ति हि भिववसथागतस्य नारायणमूले विहरतः प्रथमाभि संखुवस्त्रैकस्य रहोगतः प्रतिसंबनख लोकानुवर्तिना अयेितदभवत् । गम्भीरो वतार्य मया धर्म धिमतों अभिसंबुद्धः शान्तः प्रशान्त १० उपशान्तः अतो दुह्श दुरनुबोधो ऽतकों बितक्चरः । असमर्थः पण्डितबिबवेदनयों यदुत सत्रपधिनिसग इवेदित निवेदितः सर्ववदितनिरोधः परमार्था इगलयः । शीतभावो अनादानो नृपादनो ऽविज्ञप्त विज्ञापनीयो ऽसंस्कृतः पद्विषयः समतािनाम्सः । अवध्यो बिवस्य अभिवः । अतो घोषो १५ अगुवहारः । अनिदर्शनों प्रतिधः सवालम्बनसमतिकान्तः । समय धर्मापेछदः । शून्यतानुपलब्धाः । तृष्णत्रयो विराग निरोधो निवीण । अ’ दिसें परेभ्यो घर्भ देश्येव । ते चाशनीयः स में खमथो भित्रबाधाम इव धर्मदानता च । यवह न्यौत्सुकतूष्यभावेन विहरेयं । तस्यां च वितथमिस गथाम २० भाषत ।