पृष्ठम्:ललितविस्तरः.pdf/३९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० ॥ ललितविस्तरः । पंचा पि तत्र बहव एकनामा विचक्षणाः। अशीतिदंश घेऊन इद्रनामा महाबलाः । ते पि ब अधिषालन्तु आरोग्येन शिवेन च । पचिमेसिदिो भागे अष्ट देवकुमारिकाः। ५ असुशा मिश्रकेशी पुण्डरीक तथावण । एकादशा नवमिका शता अण्णा च द्रौपद । ता पि व अधिपावेश आरोवन शिवेन च । पश्चिमॅझिन्दिशो भाग अष्टंग नाम पर्वतः ॥ प्रतिष्ठा चद्रसूर्यायां यष्टुम६ ददातु वः । १० सो ऽपि व अधिपालतु आरोग्य शिवेन च ॥ अंमल बो दिशः सन्तु मा च व पापमागमत् । लब्धार्याश्च वित्तं सर्वदेवेभि रचिताः । येन केनचित्कवेन गच्छेथा उत्तर दिशं । नक्षत्राणि वः पालेन्तु ये तां दिशमधिष्ठिता । १५ धनिष्ठा शतभिषा चैव वे च पूर्वोत्तरापरे । रेवती अविली चैव भरणं भवति सप्तमी । इत्येते सप्त चा लोकपाला यशस्विनः। आदिश्व उत्तर भागे ते वो बन्तु सर्वदा । तेषां आधिपती राजा कुबेरो नरवाहनः। २० सर्वयक्षाणामधिपतिर्मणिभद्रेण सह रक्षतु ॥ . पुत्रा पि न बहव एकनामा विचक्षणः। अशीतिदं च वाच इन्द्रमा महाबलाः ।