पृष्ठम्:ललितविस्तरः.pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ] ॥ बपुषभञ्जिकपरिवर्तः ॥ ३८ तेषां चाधिपती राजा विडक वतिः सुतः। सर्वकुझण्डाधिपतिर्थमन सह रक्षतु । पुचा पि तव घइव एकनामा विचक्षणः । अशीतिर्दश चैकश्च इन्द्रनामा महाबलाः । ते पि न अधिपालेन्तु आरोग्येन शिवेन च । दक्षिणैलिन्दिशों भने अष्टौ देवकुमारिकाः ॥ श्रियमती बशमती यशप्राप्ता यशोधरा । सुउत्थिता समयमा प्रमुख सुखावहा । ता पि व अधिपतुि आरोग्य शिवेन च । दचिणेष्विन्दिशी भाग पझनाभंग चैतिकं । नित्यं जिततर्बन दिी सर्वप्रकाशित । ते षि व अधिपानेतु अरोम्बेन शिवेन च विमाश्च बो दिशः सन्तु मा च व पापमागमत् । लब्धाचीच निवर्ते सर्वदेवाभि रचिताः ? येन केनचित्कत्वेन प्रच्छद्य पश्चिम दिशं । नवराणि वः पाले चे ताँ दिशमधिष्ठिता ॥ , अनुराधा च अधिष्ठा च मूला च दृढवीर्यता । वापड अभिजितं अवो भवति सप्तमः॥ २० इत्येते सप्त चित्र लोकपाला यशस्विनः। आदिा पश्चिमे भागे ते व रक्षतु । सर्वदा तेषां चाधिपती राजा विपचेति तं विदुः । स सर्वनामाधिपतिर्वरुणेन सह रक्षतु ।