पृष्ठम्:ललितविस्तरः.pdf/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ वलितविस्तरः । इत्येते सप्त नक्षत्र लोकपाला यशस्विनः । अधिधिता पूर्वभागे देवा रथन्तु सर्वतः । तेषां आधिपती रजा धृतराष्ट्रैति विश्रुतः । छ सर्वगन्धर्वयतिः सूयैव सह रजतं । ५ पुत्रा पि तस्य बहव एवगमा विचक्षणाः । अशीतिर्दश चैकश्च इद्रनामा महाबलाः । ते पि च अधिपान्तु आरोग्येन शिवेन च । पूर्वस्मिन्वै दिशो भाग अष्टौ देवकुमारिकाः ॥ अथती विजयन्ती च सिधी अपराजिता । १० जलौतरा नन्दिसँगा दिन मन्दवर्धन ॥ ता पि व अधिपालेन आरोम्वेण शिवेन च । पूर्वमिन्व दिशो भाग नापाक नाम चेतियं । अवुस्तं निभि ज्ञातमईतनि च तथिभिः । ते पि च अधिपान्तु आरोग्येन शिवेन च । १५ माद्य व दिशः सन्तु मा च वः पापागमत् । लभाषीय नियतं सर्वदेवभि रचिताः ॥ येन केनचित् गद्य दक्षिणां दिशं । तत्रापि यः पाले थे तो तां दिशमभिहिता । । मघा च द्वौ च व हस्त चिया च पञ्चमी । २० स्वातिदेव विशाखा च एतेषां दक्षिणा दिशः । इत्येते सप्त मात्रा बोकासा यशस्विनः । आदिष्टा दक्षिणे भागे ते वो रथन्तु सर्वतः