पृष्ठम्:ललितविस्तरः.pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४॥ ३८३ अयं च तत्परिमुह बोजः सर्बसु ते भोजन गौरवेण । शतं सहधैकपलख सूखे था रत्बपत्र अनु चन्द्रनामिका। चच सुधौतां विमलां च कृत्वा समतीर्घिकां पूरिषु भाजनेन । मधु गृहीत्वा तत्र रत्नपाच तारायणीमूलमुपेय शासुः । प्रतिगृह् भने अनुगृह् इलाकार इदं प्रणतं परिभव भीषं । ५ अनुकम्मानार्थाय उभौ च धातूण पूर्वसवं ज्ञात्व च बोधिप्रथितौ। प्रतिगृहीत्वा परिभाऊि शान्ता मुक्का छिपी पात्रि नभस्तमि = सुमात्रामा च हि देवराजो जयाह बसां वररवण । अधुनाप्यसौ तां वसु अझलके संपूजयत्यन्यमुरिः सहायः ॥ ७ ॥ अथ खलु तथागतस्तस्यां वेलायां तेषां पुषभञ्जिकानां वणि-१० जानामिमां संहर्षीणामकाषत । १५ दिशां स्वस्तिकरं दिक्षं मङ्गलं चार्थसाधकं । अथ वः सखात सर्वं भवत्याशु प्रदक्षिणा । जीवों इतु दक्षिणे हस्ते जीवों में प्रतिहिता । थीव धनु सर्बसाधेषु मानव शिरसि खिता । भनीषिणां प्रयातानां वणिजां वै दिशो दशः। उत्पद्यन्त महासाभासे च सतु मुखोदयाः । कार्येण केनचियेन गच्छा पूर्विकां दिशं । अवाणि वः पान्तु ये तख दिशि संस्थिता । २० कृत्तिका रोहिणी चैव मृगशिरी पुनर्वसुः। पुथ चैव तथात्रेया रक्षिां पूर्वदिश । 26 ।।