पृष्ठम्:ललितविस्तरः.pdf/३९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ । ललितविस्तरः । शब्दं च ते तं मधुरं निशम्य वन्दित कृत्वा च बिगं प्रदक्षिण। एतास्ततस्ते सहितैः सहायैः धिगस्य पिण्डाय मतिं चक्रुः ॥०॥ तेन खलु भिद्यवः समन चपुषभादिकानां वणिजां प्रान्तक बंट गर्वं प्रतिवसति स्म । अथ ता मावस्यन्तेि तखिन्समये ५ खप्सिड प्रदुग्धा अभूवन् । अत्र गोपालास्तत्सर्पिमडमादाय थे। पुषमलिंगी वणि तेनोपसंक्रामनुपसंहस्येमां प्रतिमरोचयन्ति स्म । यत्खलु यूयं अट्ठा जामथात सर्वास्ता गावः सर्पिमष्ठं प्रदुग्धाः। तत्किमतझशवमाहोस्वित्रेति । तत्र लोलुपाय ब्राह्मण एवमाहुः अमचूचमेतद्भाणानां १० महायज्ञो यष्टय इति । तेन खलु पुनर्भिच ः समवेन वपुषभहिलानां बविलां शिक खण्डी आम जायणः पूर्वजातिसा॥हितो ब्रह्मलोकं प्रयाजात इभूत् । स बाह्यरूपमभिनिर्माय तान्वणिजों गाथाभिरध्धभाषत । युष्माकं प्रणिधिः पूर्वे बोधिप्राप्तस्थागतः अशकं भोजनं श्रुत्वा धर्मचकं प्रवर्तयेत् ॥ स चैष प्रणिधिः पूव बोधिप्राप्तस्तथागतः । बाहरसुपगम्येत भुश्च चक्र प्रवर्तयत् । सुमङ्गलं सुनचयं गवां यः पिंदावन । पुणधर्मेण स स्य अनुभावो महर्षियः । एवं संयोश्च वणिजः शिखण्डी भवनं गतः । २० उदग्रमनसः सर्वे बभूवुस्त्रपुषहयाः ४०५ चीरं यदवच्च हि गोसहस्र अशेषतस्तां समुदानया ।