पृष्ठम्:ललितविस्तरः.pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४] में वपुषमक्षिकपरिवर्तः ॥ ३८५ अद्रिशीलस्त्र तथागतस्त्र अकिद्रवृत्तस्य अछिद्रभाजनं । आद्रिचित्तः प्रददाशि अदा अद्रि ते भेष्यति पुण्यदक्षिणा । प्रतिगृह्यते स्म मिथवतयोगतो विरूपाचख महाराजस्वति कात्तत्पात्रं अनुकम्पामुपादाय । प्रतिगृह्य चैकं पावमधितिष्ठति स्म । अधिमुक्तिबलेन । तस्य च वेलायामिदमुदायमुदानयति स्म । ५ दकानि पात्राणि पुरे भवे मया पदपूरिता मिलिया च हुवा । तेनामि पाणश्चतुरः सुसंस्त्रिता ददन्ति देवाश्चतुरो महर्घिकाः । तदमुच्यते । में सप्तरात्रं वरबोधिवृत्रं संप्रिय धीरः परमाउँदश । यद्धि प्रारिः प्रबिम्य चोवीं अनुत्वितः सिंजगतिनृसिंहः । १० समस्त नामेह विलम्बगामी क्रमेण तारायणमूवमेत्य । उपाविशन् वदप्रकस्य ध्यानं समाधिं च मुनि प्रय ॥ तथि का बपुष भरिको धातृदयं वशिजगणेन सार्ध । शकटानि ते पञ्च धनेन पूर्ण संपुसिते सामर्चने प्रविष्टाः । महर्षितजेन च अचमार्च = चकाणि भूमी विविशुः वयेन । १५ तां तादृशी न च ते अवस्थां महद्वयं वणिगणस्य जातं । ते खङ्गहस्ताः शरशक्तिपायो वने मृगं वा सूचक एष । वीच ते शारद शिनं सहस्रांशुमिवाधमुक्तं । अहीनकोपा अपनीतदर्पः प्रणम्य सूत्रं विमथुः क एष । नभस्तलदैवत वाच भाषते। बुचो अयं लोकहितार्थकारी । २० चिदिव सप्त च चान्नपान अनेन मुकं वक्षणात्मकेन । यदिच्छया आत्मनः केऽशनितं भव्रधिमं भावितकायचित्तं । 25