पृष्ठम्:ललितविस्तरः.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८४ । ललितविस्तरः । अथ खलु भिचबतथागतस्तदभवत । अमी खलु पुनश्चलारो महाराजाः श्रद्यः प्रसन्न मम चत्वारि शूलपाणयुपगमयन्ति । न घा मे चत्वारि शैलपात्राणि कल्यन्ते । अर्धकस्य प्रतिग्रहीष्या मि त्रयाणां वमनस्त्रं शान् । यन्वहमिमानि चत्वारि पात्राणि ५ प्रतिगृबिक पावमधितिष्ठेयं । अथ खल भिवस्तथागतो दक्षिणं पाणि प्रसार्य वैश्रवण महाराज गवाध्यमाषत । उपगमयस्व सुगतस्य भाजनं त्वं मेध्यसे भाजनमयथाने । अस्मद्विध्रुवी हि प्रद्य भाजनं भूतिमंतिवैव न जातु हीयते ॥ १० अथ खलु भिषगतो विश्रवणस्ख महाराजस्यान्तिकात्त त्पात्रं प्रतिगृहीते च । अनुकम्पामुपादाथ । प्रतिगृह्य च धृतरार्ध महाराज गाथबाध्वभाषत । यो भाजनं देति तथागतस्य न तस्य तु ति प्रज हीयते । अतिनाम् कालं च सुखं सुखेन यावत्पदं बुध्यति शीतिभावं । थप अच खलु भिघवतशगतो धृतराष्ट्रस्य महाराजस्वातिकात्त पात्रं प्रतिगृहीते । । अनुकम्पामुपादाय में प्रतिगृह्य च विरूढकं महाराज याथयध्यभाषत । ददासि यस्स्वं परिशुद्धभाजनं विशुद्धचित्ताव तथागताय । भविष्यसि त्वं मधु शुद्धचित्तः प्रशंसितो देवमनुष्यलोके ॥ २ अथ खलु भिचवस्तथामको विरूद्धवस्य महाराजस्थतिकालः पात्र अतिगृहीतते स्म। अनुकम्पामुपादाय । अतिगृह च विरूपाय महाराजी गययायभाषत ।