पृष्ठम्:ललितविस्तरः.pdf/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४ ॥ त्रपुषभट्टिकपरिवर्तः ॥ ३२ ॥ म । एवं चत्वारि कथमयानि चत्वारि वैडूर्यमयानि स्फटिकमया मि मुसरगन्वमथानि अस गर्भमयानि । ततचत्वारि सर्वरवमयानि पाबाणि गृहीत्वा तत्रागतस्योपणमवन्ति स्म । न श्रमणस्य सारू याणि इति कृत्वा तथागतो में प्रतिगृह्ते ह । अथ खलु भिवस्तथागतस्य पुनरतदभूत् । एवं कतमद्विधैः | । पाचः पूर्वोक्सवागतरङ्गिः सम्यक् सुवेः प्रतिगृहीतं । पालैरित्य आसीत् । एवं च चित्तमुत्पत्रं तथागतस्य यचः खलु वैश्रवणो महाराजस्तदन्यांस्त्रीन्त्रलराजानामन्त्रयते स्म । इमानि खलु पुरुषार्थचत्वारि शीघपात्राणि लकायिकैर्देवपुर्ब रम्यं दत्तानि। तामाकमेतदभूत् । एषु वयं परिभवाम इति ॥ १० ततो वरोचनो नाम नीलकाथिको देवपुत्रः स ऽस्मानवमात्रं । मा एषु भोच्चघ भाजनेषु धरतिमें चेतिय संमतीते । भविता लिनः शात्रवमुलीति नाम तस्येति पाचायुपगमयेचा ॥ अयं स कालः समय मापी उपजामितुं शक्यमुनेडेि भाजना। संगीतितूर्यस्खरनादितेन दास्याम पात्राणि विधाय पूजां ॥ ५ स भाजनं धर्ममयं ह्यभेद इसे च शैलामयमैश्च भाजन । प्रतिग्रहीतु चमत न चान्यः प्रतिग्रहाचीच नाम हन ॥ अथ खलु । चत्वारो महाराजः स्खजनार्षेयाः पुष्पधूपगन्ध माबिलेषणतूर्यताडावचरसंगीहिसम्भावितेन वः स्वः पाणिभि- तानि पात्राणि परिगृह्य येम तधामतवनोपसंक्रामत्रयसंक्रम्य तथा- २० गत सा पूजां कृत्वा तानि पात्राणि दिव्यकुसुमप्रतिपूर्णानि तथागत योयनामयति च ॥