सामग्री पर जाएँ

पृष्ठम्:ललितविस्तरः.pdf/३८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ । ललितविस्तरः मिति । तत्रापि च बलवर्धा यन तथागतम शकटा अकर्षिती । यावत्ते पतति । तथागतं वैश्वानरमिव मदीन द्वात्रिंशन्महापुरुषः वचः समलंकृतमचिरोदितमि दिनकरं श्रिया देदीप्यमानं । दृष्ट्वा च ते विस्मिता बभूवुः। वि नु खल्वयं ब्रह्म इहामुत्रान उत्। ५ हो शक दैवेद्ध उताहो वैश्रवण उताहों सूर्यश्चन्द्रो वा उताहो किंचिद्विरिदेवतं वा नददेवतं वा । ततोगतः कथायानि च। स्त्राणि प्रकटयति स्म । ततस्ते आहुः । अनजितः खल्वयं काषाय संवृतो नामाद्भयमस्तीति । ते प्रसादं प्रतिलब्धा अन्योन्यमेवमाहुः। अवजितः खल्वयं कालोजी भविष्यति । अस्ति किंचित् । आजार १० ति मधुतर्षयो लिखितकाचेचवः । ते मधुतर्पणमिडुलिखितकथा दाथ येन तथागतस्येनोपसंहासनृपसंक्रम्य तथागतस्य पादौ शिरसा भिवन्दित्वा त्रिप्प्रदक्षिणीकृत्येकान्ते तस्थुः। एकान्ते स्थितास्ते तथाग तमेवमाहुः । प्रतिगृह्यतु भगवन्निदं पिण्डपाचमस्माकमनुकम्पामुपा- दाय का १५ अथ खलु भिचबतथागतचैतदभूत् । असाधु खल्विदं स्वादहें हस्त्राभ्यां प्रतिगुनीय । कसिन्खलु पूर्वक्रियागतः सम्यक् बुदैः प्रति गून । पार्षेयत्वशासत । इति हि भिद्यवस्तधामतस्य भोजनकालसमय इति विदित्वा मम चतसृभ्यो दिग्भ्चत्वारो महाराज आगच चत्वारि सौ २० वोनि पात्राच्छादाय तथागतस्योपलामयति स्म । प्रतिगृह्नत भगवन्निमानि सौवर्णानि चत्वारि पाषाणयकमनुकम्पामपादाय ॥ तानि न अमयप्रतिरूपाणि इति ज्ञात्वा तथागतो न प्रतिगृह्ते