पृष्ठम्:ललितविस्तरः.pdf/३८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४] । वपुषमक्षिकपरिवर्तः ॥ ३८१ अयं लोकः संतापजातः शब्दस्पर्शरसश्पगन्धैः। भयभीतो भय भूयो मायते भवतृष्णया ॥ ७ ॥ सप्तमे सप्तां तथागतो नारायणमूचे विहरति स्म । तेन खलु पुनः खमयेनोत्तरापथक बौ भातरो चपुषभञ्चिकनामको वणिजी पण्डित निपुण विविधपण्यं गृहीत्वा महलब्धलाभं थे दक्षिणापथादुत्तरापथ गच्छेते स्म । महता साथैग पञ्चभिर्धरशक्तैिः शुपरिपूर्णाः । तयोः सुजातः कीर्तिश्च नानाजानेय व बलीवधी वास्तां । नास्ति तयोर्लपभयं । यचान्ये बलीवधी न वहन्ति । । तच तो युज्यते स्म । यत्र चाग्रतो भयं भवति स्म । तत्र तौ की अबद्धाविव तिष्ठेते च । न च तौ। अतोदेन वाते स्म । उत्पाह- १० स्तकेन वा सुसनादामंकिग वा तो बाबतै स्म । तेषां तारायण समीपे वरिषगनिवासिनदेवताधिष्ठानात्ते शकटाः सर्वे विधिता वहति स्म । बरबादीनि च सर्वशकटाङ्गानि च छिद्यन्ते म । भि वने च क्टाचणि च लाभपर्यन्तं भूमौ निमग्नानि सर्वप्रय- वैरपि ते शकटा न वहन्ति स्म । ते विक्षिता भीताश्चाभूवन् ।१५ किं नु स्वच कारण को ऽय बिकारो यदिमे स्थले शकटा वि धिताः । तैस्तौ सुजातीतंबलीवर्ध योजितौ तावपि न वर्तेते सा । पौत्पन हस्तेन च सुमनादानीकन च पावमानी । तेषासेवद भवत । असंशयं पुरतः किचिद्वयं येनैतावपि न वहतः । तैरस्य दूताः पुरतः प्रेषिता। अथदूताः प्रत्यगताः प्राहुर्नामित किचिन्न- २० थमिति । तथापि देवतया स्वरूप संदधे आश्वासिता आ भतञ्च