पृष्ठम्:ललितविस्तरः.pdf/३८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ कलितविस्तरः । नागराज आगत्य तागतच कायं सप्तकृत्वो भोगैः परिवेक्ष्य की । छादयन्ति । सा भगवतः कायं शीतवाताः प्रायुरिति । स च नागराजभोगराशिमेंरूपचैतेद्बहुवस्वेन थितो भूत । न च तनी गराजैस्तादृगं कदाचित्सुखप्रातं पूर्व बाङ्गं तेषां तानि साप्तानि ५ दिवसानि तथागतकायसंनिकर्षादासीत् । ततः सप्ताहस्त्रावयेन ततस्ते नागराजा अपगतदुर्दिन विदित्वा तथागतख काथानोगान पनीच तथागतस्य पादौ शिरसाभिवन्द त्रिप्रदक्षिणीकृत्य स्वकस्व कानि भवनान्युपजग्मुः। सुचिस्लिन् अपि नागराजाधगतश्च पाद शिरसाभिवन्द्य जिमदक्षिणीकृत्य स्वभवनं प्राविशत् । । १० घंटे सप्ताहे तथागतं सुचिलिन्दभवनादक्षपादस्य न्यग्रोधमूलं गच्छति स्म । आन्तरि च मुखिलिन्दभवनखक्तज्ञापालख्ख नद्या नरञ्जनायान्तरे अरकपरिव्राजकवृक्श्रावकगीतमनिर्यथाविकाद- थस्तथागतं इवाभिभाषन्ते स्म । अपि भगवता ममैवेदं यन्नाहम कालदुर्दिन सम्वखण व्यतिनामितं । १५ खलु भवस्तथागतस्य बलायामिदमुदानमुदानयति स्म। अधः मुख विवेक तुष्टस्य धृतधर्मस्ख पतः । अब्बाब सुखं लोके प्राक्षिभूतेषु संयतः । सुखा विरागता के पापानां समतिक्रमः । चशिष्यविषये एतद्धि परमं सुखं । २० से भिचबतथागतो लोकमादत्तं प्रदीप्तं ज्ञात्वा अरया पयति आधिभिर्मरणेन गोकपरिदेवदुःखदौर्मनस्योपयसे तत्र तत्रागत । इदमिहोदानदानयति स्म ।