पृष्ठम्:ललितविस्तरः.pdf/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४ प्र वपुषभञ्जिकपरिवर्तः ॥ ३३ए मार आह । नाहं पश्यामि के पुरुषे सचराचरे । बुद्धस्य य ऋधिष्ठानं कुर्यात्तुमन्यथा॥ भीषं गत्वा निवेद्य अत्ययं स्वकृतं मुनेः। सर्व पौराणकं कार्यं करिष्यति वधमतं । ततो गत्वा तथागतं चम्पयन्ति न च । अत्वचं नो भगवा प्रतिगृह्यतु । अवयं न सुगतो प्रतिगृह्णातु यथा बालानां यथा सूडान यथाच्चक्तानामकुशलानामचेत्रज्ञान या वयं भगवानभास थितव्यं मन्यामहे । ततलास्तथागत गाधयाध्याभाषत । गिरि नखैबिंलिखे लोहं दन्तर्विवाद । शिरसा बिभिसश्च गिरिमगाधे गाधमेयत ॥ तस्रायुष्माकं दारिका श्रलयं प्रतिगृह्नमि। तत्कफात । वृद्धि रेषा वै धर्मविनये यो ऽक्षयभयतो दृष्ट्वा पतिंदेश्यत्यां च संवरमापद्दत । । पञ्चमें साप्त भिक्षवलयगतो मुचिविन्दनागराजभव न वि- १५ हरति स्म । सप्ताहे महादुदिन अथ खलु मुशिलिन्दनागराजः स्व वनान्निष्क्रम्य तथागतस्य कार्यं सप्तकृद्रोगेन परिवेश का गादयति भ्र । मा भगवतः कार्यं शीतवाताः प्राचुरिति । पूर्वस्य अपि दि शो ऽन्ये ऽपि संबला नागराज आगत्य तथागतस्य कायं सप्तकृ बगैः परिवेष्ट्य फणीछादयन्ति । मा भगवतः च भीतवताः २० आयुरिति । यथा पूर्वस्त्रां दिशि एवं दक्षिणपश्चिमोत्तरभ्यो दिग्भ्यो